________________
Soul (Jiva) and non-soul (Ajiva)
Jīvassa natthi vanno na vi gandho na vi raso na vi ya phāso. Na vi rāvam na sariram na vi samthānam na samhananam.||50|| Jīvassa ņatthi rāgo ņa vi doso ņeva vijjade moho. No paccayā na kammam nokammam cavi se natthi.||51|| Jivassa ņatthi vaggo ņa vaggaņā ņeva phaddhayā kei. . No ajjhappatthana neva ya anubhāgathānani.||52|| Jīvassa ņatthi kei joyatīhāņā ņa bandhathāņā vā. Neva ya udayatthānā na magganatthānayā kei.||53|| Ņo țhidibandhatěhāņā jīvassa ņa saņkilesațhāņā vā. Neva visohitthānā no samjamaladdhithānā vā.||54|| Ņeva ya jīvatěhāņā ņa gunațshāņā ya 'atthi jīvassa. Jeņa du ede savve poggaladavvassa pariņāmā.||55|| जीवस्य नास्ति वर्णो नापि गंधो नापि रसो नापि च स्पर्शः। नापि रूपं न शरीरं नापि संस्थानं न संहननम् ।।50॥ जीवस्य नास्ति रागो नापि द्वेषो नैव विद्यते मोहः । नो प्रत्यया न कर्म नोकर्म चापि तस्य नास्ति।1।। जीवस्य नास्ति वर्गोन वर्गणा नैव स्पर्धकानि कानिचित्। नो अध्यात्मस्थानानि नैव चानुभागस्थानानि ।।52॥ जीवस्य न संति कानिचिद्योगस्थानानि न बंधस्थानानि वा। नैव चोदयस्थानानि न मार्गणास्थानानि कानिचित्॥53॥ नो स्थितिबंधस्थानानि जीवस्य न संक्लेशस्थानानि वा। नैव विशुद्धिस्थानानि नो संयमलब्धिस्थानानि वा।।54।। नैव च जीवस्थानानि न गुणस्थानानि वा संति जीवस्य । येन त्वेते सर्वे पुद्गलद्रव्यस्य परिणामाः॥55।।
Color, odour, taste, touch, visible form, body, Samsthāna (bodily configuration), and Samhanana (skeletal structure) are not of Jiva (soul). [50]
Raga (inclination of attachment) and Dvesa (inclination of aversion), Moha, Pratyaya, Kārmika matter, and Nokarma (physical body and other material possessions) are also not of Jiva (soul). [51]
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org