________________
124
The Doer (Kartā) and the deed (Karma)
ण सयं बद्धो कम्मे ण सयं परिणमदि कोहमादीहिं। जइ एस तुज्झ जीवो अप्परिणामी तदा होदि।।121॥ अपरिणमंतम्हि सयं जीवे कोहादिएहिं भावेहि। संसारस्स अभावो पसज्जदे संखसमओ वा॥122॥ पोग्गलकम्मं कोहो जीवं परिणामएदि कोहत्तं। तं सयमपरिणमंतं कहं णु परिणामयदि कोहो॥123॥ अह सयमप्पा परिणमदि कोहभावेण एस दे बुद्धी। . . . कोहो परिणामयदे जीवं कोहत्तमिदि मिच्छा॥124॥ कोहुवजुत्तो कोहो माणुवजुत्तो य माणमेवादा। माउवजुत्तो माया लोहुवजुत्तो हवदि लोहो॥125॥ Ņa sayam baddho kamme ņa sayam pariņamadi kohamādihim. Jai esa tujjha jivo apparināmi tadā hodi. ||121|| Apariņamantmhi sayam jīve kohādiehim bhāvehim. Samsārassa abhāvo pasajjade samkhasamao vā. ||122||| Poggalakammam koho jīvam pariņāmaedi kohattam. Tam sayamapariņamantam kaham ņu pariņāmayadi koho.||123||.. Aha sayamappā pariņamadi kohabhāveņa esa de buddhi. Koho pariņāmayade jīvam kohattamidi micchā. ||124||| Kohuvajutto koho māņavajutto ya māṇamevādā. Māuvajutto māyā lohuvajutto havadi loho.||125|| न स्वयं बद्धः कर्मणि न स्वयं परिणमते क्रोधादिभिः । यद्येषः तव जीवोऽपरिणामी तदा भवति।।121।। अपरिणममाने स्वयं जीवे क्रोधादिभिः भावैः। संसारस्याभावः प्रसजति सांख्यसमयो वा।।122॥ पुद्गलकर्म क्रोधो जीवं परिणामयति क्रोधत्वम् । तं स्वयमपरिणममानं कथं नु परिणामयति क्रोधः॥123॥ अथ स्वयमात्मा परिणमते क्रोधभावेन एषा ते बुद्धिः । क्रोधः परिणामयति जीवं क्रोधत्वमिति मिथ्या।।124।। क्रोधोपयुक्तः क्रोधो मानोपयुक्तश्च मान एवात्मा। मायोपयुक्तो माया लोभोपयुक्तो भवति लोभः।।125।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org