SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ LXXVIII:DEVENDRASTAVA Dīham vā hussam vā jam santhāņam havejja carimabhave | Tatto tibhāgahīņā Siddhāņogāhaņā bhaņiyā || 288 || Tinnisayā tettīsā dhaņuttibhāgo ya havai bodhavvo Esā khalu Siddhāņam ukkosogāhaņā bhaniyā || 289 || Cattāri ya Rayaņio Rayaņitibhāgūņiyā ya bodhavvā || Esā khalu Siddhāṇam majjhimaogāhaņā bhaņiyā || 290 || Ekkā ya hoi Rayaņī attheva ya argulāimi sāhīyā | Esā khalu Siddhāņam jahaņņa ogāhaņā bhaộiyā || 291 || Ogā haņāi Siddhā bhavattibhāgeṇa hunti parihīņā || Santhāṇamaṇitthanttham jarāmaraṇavippamukkāņam || 292 || Jattha ya ego Siddho tattha añantā bhavakkhayavimukkā Annonnasamogādhā putthā savve a logante || 293 || Asarīrā jīvaghaņā uvauttā dam saņe ya nāņeya || Sāgāramaṇāgāram lakkhaṇameyam tu Siddhāņam || 294 || Phusai asante Siddhe savvapaesehim niyamaso Siddho Te vi asankhejjaguņā desa–paesehim je putthā || 295 || Kevalanāņuvauttā jāņantī savvabhāvaguņa-bhāve | Pāsanti savvao khalu Kevaladitthīhaʻộantāhim || 296 || Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006920
Book TitleDevindatthao Devendrastava
Original Sutra AuthorN/A
AuthorD S Baya
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year2006
Total Pages202
LanguageEnglish
ClassificationBook_English & agam_devendrastava
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy