SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ 44 : DEVINDATTHAO Dhāyaisandappabhiī udditthā tigunyā bhave Candā | Āilla-Candasahiyā aṇantarāṇantare khette || 151 || Rikkha-Ggaha-Tāraggam dīva-samudde jaicchase nāum | Tassa Sasīhi u guņiyam Rikkha-ggaha-Tārayaggam tu ||152 || Bahiyā u Māņusanagassa Canda-Sūrāņa'vatthiyā jogā Candā 'Abhiījuttā, Sūrā puņa honti 2 Pussehim || 153 || Candāo Sūrassa ya Sūrā? Candassa antaram hoi | Paņņāsa sahassāim (tu) Joyaņāņam anūņāim || 154 || Sūrassa ya Sūrassa ya Sasiņo Sasiņo ya antaram hoi | Bahiyā u Māņusanagassa Joyaņāņam sayasahassa || 155 || Sūrantariyā Candā, Candantariyā ya Diņayarā ditta | Cittantaralesāgā suhalesā mandalesā ya || 156 | Atthāsīimi^ ca Gahā, atthāvīsam ca honti Nakkhattā Ega Sasīparivāro, etto Tārāņa voccahāmi || 157 || | Chāvatthisahassāim nava ceva sayāim pañcasayarāim | Ega Sasī–parivāro Tarāgañakodi-koờīņam || 158 || ! Abhūijuttā, Pra. Ham. Sā. 2 Pūsehim, Sam. 3 °rā Sasiņo ya ano, Sā. / tthāsīyam ca, Pra. Ham. Sā. | Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006920
Book TitleDevindatthao Devendrastava
Original Sutra AuthorN/A
AuthorD S Baya
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year2006
Total Pages202
LanguageEnglish
ClassificationBook_English & agam_devendrastava
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy