SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ 14 : DEVINDATTHAO Tīsā catta līsā cautīsam ceva sayasahassāim Chattīsā chāyālā uttarao hunti bhavaņāim || 42 || BHAVAŅAVAI–INDĀŅAM PARIVĀRO Bhavaņa-Vimāņavaīņam Tāyatīsā ya Logapalā ya | Savvesi tinni parisā, sāmāņa caugguņā“yarakkhā u || 43 || Causaaţthī saţthĩ khalu chacca sahassā taheva cattāri || Bhavaṇavai–māṇamantaram Joisiyāṇam ca sāmaņņā || 44 || Pañca‘ggamahīsīo' Camara-Balīņam havanti nāyavvā | Sesaya Bhavaṇindāņam chacceva ya aggamahīsīo || 45 || BHAVAŅAVAI–INDĀŅAMĀVĀSĀ UPPĀYAPAVVAYĀYA Do ceva Jambudīve, cattāri ya Māņusuttare sele | Cha2 ccā'ruņe samudde, attha ya Aruņammi dovammi || 46 || Jannāmae samudde dīve vā jammi honti āvāsā | Tannāmae samudde dīve va tesi uppāyā || 47 || I 'mahissīo, Sam. | Here, in the ‘Prakīrņakadaśaka’ edited by venerable ssŚrī Sāgarānandasūrīśvarajī, we find the text “cha vvāruņe samudde” printed, which appears to be a alphabet generated confusion. In his commentary on maxim 728 of Sthānāngasūtra, Śrīmad Abhayadevasūri has mentioned the origin of Asurakumāra etc at Aruna samudra and Mt. Aruna. (Folio 482, p.2). Also, there, in that commentary the phrases like “Asurāņam Nāgānam..." "Dīva-Disā-Udahiņam...” from the pair of verses 47-48 have been quoted as references. Again, the second half of verse 48 has been given as “Arunodaya samudde tatthaiva ya tesi uppāyā /” (Folio 483, p. 2). Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006920
Book TitleDevindatthao Devendrastava
Original Sutra AuthorN/A
AuthorD S Baya
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year2006
Total Pages202
LanguageEnglish
ClassificationBook_English & agam_devendrastava
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy