SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ 1322 SAHĶDAYĀLOKA “rasa”. He observes : (pp. 444, śr. Pra., Ch. XI, ibid) - "ratyā"dīnām ekonapañcāśatópi vibhāvā’nubhāva-vyabhicāri-samyogāt para-prakarsā’dhigamo rasavyapadeśārhatā rasasyaiva madhyamā'vasthā, preyaḥ priyatarā"khyānam ity upalaksanena yathā rateh prema-rūpena parinatis tathā bhāvāntarānām api parama-paripāke pramāņa-rūpeṇa pariņatau rasaikā"yanam iti rasasya paramā kästhā iti pratisthitam bhavati." Bhoja's explanation of rasa-sūtra pertains to the madhyamā’vasthā of rasa wherein not only the basic emotions, i.e. ratyā"di eight sthāyins, but all the forty: nine bhāvas enumerated by Bharata are said to be enhanced to the capacity of rasa. But as suggested by us earlier, perhaps this could be equated with the bhāva-dhvani. How through the combination of vibhāvā"dis the bhāvas are enhanced to the capacity of rasa is explained by Bhoja by citing many illustrations. His words are : (pp. 444, śļ. Pra. Ch. XI, ibid) : "katham punar vibhāvā'nubhāvavyabhicāri-samyogad rasa-nispattih? ucyate, yathéndu-sannidheś candrakantah syandate, yathā arka-sannidhes sūryakantah jvalati, yathā karpūra-sannidheḥ sphatiko vilīyate, tathā tebhyas ālambanavibhāvebhyas tadākāra-parinaténdriya-buddhy-upādhi-yogino'bhimani-manasas te rati-krodha-sokā"dayo bhāvāḥ samutpadyante. This explains the role of the ālambana-vibhāvas. The role of the uddīpanavibhāvas is explained as (pp. 444, Ch. XI. Śr. Pra., ibid) - "yathā indúdaye samudraḥ kşubhyati, yathā’pathyasevanayā vyādhir abhivardhate, yathā anārya-sannidher asādhuh sutarām duhkhīkaroti, tatha tebhays tebhyah uddipana-vibhāvebhah, tattad-anubhava-samkāra-yogino manasas tat-tat-bhāvā'bhivrddhaye te te vikāra upajāyante.” He explains the role of anubhāvas and vyabhicārins in the words (pp. 445, Śr. Pra., Ch. XI., ibid) : "atha yathaikasyā’pi bhūruhā”deh kānda-skandha-sakhā-vitapādayah prakārāḥ, pallava-patra-puspa-phala-sampad ādayo vikārāh, ekasyā'py ambhasah pavāhā”varta budbuda-tarangā"dayo vivartā, muktāphala-phena-lavana-karakā"dayo vipariņāmāh, ekasyā’pi dhvane tāra-madhya-mandra-krstā"dayo bhedāḥ, varņa-pada-vākyakūjitā"vaha-parivahā”dayaḥ skandhāḥ, prāņā’pāna-vyānā”dayo'nubandhās tebhyas tebhya upādhibhyo jāyante, tathaikasyā’pi rati-krodha-śokādes tebhyas tebhya upādhibhs te te anubhāvā vyabhicāriņaś ca ābhyantarā bāhyāśca vyavasthāsambhavābhyām upaplavante-tatrā bhyantarā vyabhicārişu cintautsukyā”vegavitarkā”dayaḥ bāhyāḥ sveda-romāñcā’śru-vaivarṇyā"dayaḥ anubhāveșvā”byantarāḥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006910
Book TitleSahrdayaloka Part 03
Original Sutra AuthorN/A
AuthorTapasvi Nandi
PublisherL D Indology Ahmedabad
Publication Year2005
Total Pages676
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy