SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ 22 नारकतैर्यग्योनमानुषदैवानि ॥ ११ ॥ गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धनसङ्घातसंस्थानसंहननस्पर्शरसगन्धवर्णानुपूर्व्यगुरुलघूपघात पराघातातपोद्द्योतोच्छ्वासविहायोगतयः प्रत्येकशरीरत्रससुभगसुस्वरशुभसूक्ष्मपर्याप्तस्थिरादेययशांसिसेतराणि तीर्थकृत्त्वं च ॥१२॥ उच्चैर्नीचैश्च ॥१३॥ दानादीनाम् ॥१४॥ आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटीकोटयः परा स्थितिः ॥ १५ ॥ सप्ततिर्मोहनीयस्य ॥१६॥ नामगोत्रयोविंशतिः ॥१७॥ त्रयस्त्रिंशत्सागरोपमाण्ययुष्कस्य ॥१८॥ अपरा द्वादशमुहूर्ता वेदनीयस्य ॥१९॥ नामगोत्रयोरष्टौ ॥२०॥ शेषाणामन्तर्मुहूर्तम् ॥२१॥ विपाकोऽनुभावः ॥२२॥ स यथानाम ॥२३॥ ततश्च निर्जरा ॥२४॥ नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मैकक्षेत्रावगाढस्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः ॥२५॥ सद्वेद्यसम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोत्राणि पुण्यम् ॥२६॥ “दुर्व्याख्यानो गरीयांश्च मोहो भवति बन्धनः । न तत्र लाघवादिष्टं सूत्रकारेण दुर्वचम् ॥” १०. नुपूर्व्यागु स० रा० श्लो० । In सि- वृ० the reading is 'आनुपूर्व्य'. Siddhasena says that on another view the reading is 'आनुपूर्वी' : He also shows how the aphorism would take different forms on the two views. ११. - देययशस्की (शः की )र्तिसेतराणि तीर्थकरत्वं च स० रा० श्लो० । १२. दानलाभभोगोपभोगवीर्याणाम् स- रा० श्लो० । १३. विंशतिर्नामगोत्रयोः - स० रा० श्लो० । १४. - न्यायुषः - स० रा० श्लो० । १५. मुहूर्ता- स० रा० श्लो० । १६. नुभवः - स० रा० श्लो० । १७. 'वगाहस्थ - स० रा० श्लो. । १८. See note on 8. 26, p. 317. Jain Education International - TATTVĀRTHA SUTRA १७ - - For Personal & Private Use Only www.jainelibrary.org
SR No.006796
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, K K Dixit
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages596
LanguageEnglish
ClassificationBook_English, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy