SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ 20 TATTVĀRTHA SŪTRA १५ परविवाहकरणेत्वरंपरिगृहीतापरिगृहीतागमनानङ्गक्रीडातीव्रकामाभिनिवेशाः ॥२३॥ क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यप्रमाणातिक्रमाः ॥२४॥ ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तर्धानानि ॥२५॥ आनयनप्रेष्यप्रयोगशब्दरूपानुपातपुद्गलक्षेपाः ॥२६॥ कन्दर्पकौत्कुच्यमौखर्यासमीक्ष्याधिकरणोपभोगाधिकत्वानि ॥२७॥ योगदुष्प्रणिधानानादरस्मृत्यनुपस्थापनानि ॥२८॥ अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादाननिक्षेपसंस्तारोपक्रमणानादरस्मृत्यनुपस्थापनानि ॥२९॥ सचित्तसंबद्धसंमिश्राभिषवदुष्पक्वाहाराः ॥३०॥ सचित्तनिक्षेपपिधानपरव्यपदेशमात्सर्यकालातिक्रमाः ॥३१॥ १३. रणेत्वरिकापरि - स. रा. श्लो॰ । १४. “डाकामतीव्राभि - स. रा. श्लो॰ । 84. Siddhasena says that in place of this some have another aphorism : 'परविवाहकरणेत्वरिकापरिगृहीतापरिगृहीतागमनानङ्गक्रीडातीवकामाभिनिवेश:(शाः) This aphorism tallies somewhat-though not entirely-with the Digambara reading. See the preceding foot-note. Siddhasena also says that some break this compound as 'परविवाहकरणम्, इत्वरिकागमनम्, परिगृहीतापरिगृहीतागमनम, अनङ्गक्रीडा तीव्रकामाभिनिवेशः'. That this complaint is directed against the Digambara commentaries does not appear to be the case. The meaning assigned to the word 'rafic' by those supporting the breakage-of-compound in question that too is not acceptable to Siddhasena. १६. स्मृत्यन्तराधानानि - स. रा. श्लो. । 89. Siddhasena says that according to some the reading is 'आनायन'. १८. पुद्गलप्रक्षेपाः - भा. हा । However in हा. comm. the reading is 'पुद्गलक्षेपाः'. In सि-वृ. the word 'पुद्गलप्रक्षेप' is taken for explanation. १९. - "कौकुच्यं - भा. हा० । २०. - "करणोपभोगपरिभोगानर्थक्यानि - स. रा. श्लो । २१. स्मृत्यनुपस्थानानि - स. रा. श्लो॰ । २२. अप्रत्युपेक्षि' - हा । २३. “दानसंस्तरो' - स. रा. श्लो. । २४. -स्मृत्यनुपस्थानानि - स. रा. श्लो॰ । २५. -सम्बन्ध- स. रा. श्लो॰ । २६. Does not occur in टि. । २७. -'क्षेपापिधान' - स. रा. श्लो॰ । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006796
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, K K Dixit
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages596
LanguageEnglish
ClassificationBook_English, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy