SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ कृरोऽपि प्रदेशी भूपति - र्जातो न किं दृढधर्मा ॥ . दृढधर्मापि जामालिरजायत । मिथ्यावादी कुकर्मा ॥ माध्यस्थ्ये० ॥५॥ अनुकूलं वा प्रतिकूलं वा । स्यादिष्टं वाऽनिष्टम् ॥ माध्यस्थ्येन भाव्यमुभयथा । मान्यं सर्वमभीष्टम् ।। माध्यस्थ्य० ॥६॥ यद्यत्सम्यग् यद्यदसम्यक् । तत्तत्कर्मानुसारि ॥ . व्यर्थों रागो द्वेषस्तत्र । कस्मात्कर्माकारि ? ॥ माध्यस्थ्ये। ॥७॥ शिक्षा तावद्देयाऽधमानां । यावत्तेषामपेक्षा ॥ क्लेशद्वेषधिक्कारसंभवः । कार्या तत्र ह्युपेक्षा ।। माध्यस्थ्ये० ॥८॥ 123 - - - - - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.006746
Book TitleBhavana Sataka
Original Sutra AuthorN/A
AuthorA S Gopani, Dharmshila Mahasati, Girishkumar P Shah Pandit
PublisherLabhubhai P Mehta
Publication Year1984
Total Pages150
LanguageEnglish
ClassificationBook_English
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy