SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ अन्धबधिरशालाः संस्थाप्य । रक्ष्या एते दीनाः ॥ करुणे० ॥४॥ रक्तपित्तकुष्ठादिरोगग्रंस्ताः केचिद्वराकाः । तत्तभिषगालयद्वारा ता - नवेहि कटुविपाकात् ॥ करुणे० ॥५॥ धीमन्तोऽध्येतुमिच्छन्ति । कुलीना दीनसुता ये ॥ परन्त्वशक्ता विना सहायं । पोष्या विद्यार्थिनस्ते ॥ करुणे० ॥६॥ पीड्यन्ते पापैः पशवो ये । पतत्रिणो वा धरायाम् ॥ मोचय रक्षकशासनतस्ता - निधेहि पशुशालायाम् ॥ करुणे० ॥७॥ पश्यसि यद्यत्करुणापात्रं । रक्ष रक्ष तत्सर्वम् ॥ धनेन मनसा वचसा तन्वा । विहाय विफलं गर्वम् ॥ करुणे० ॥८॥ 116 - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.006746
Book TitleBhavana Sataka
Original Sutra AuthorN/A
AuthorA S Gopani, Dharmshila Mahasati, Girishkumar P Shah Pandit
PublisherLabhubhai P Mehta
Publication Year1984
Total Pages150
LanguageEnglish
ClassificationBook_English
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy