SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ 24 ARDHA-MAGADE READER. तए णं तस्स मेहस्स कुमारस्स अम्मापियरो जाहे णो संचाएंति मेहं कुमारं बहूहि विसयाणुलोमाहि आघवणाहि य पण्णवणाहि य आघवित्तए वा पण्णवित्तए वा ताहे विसयपडिकूलाहिं संजमभउब्वेगकारियाहि पण्णवणाहिं पण्णवेमाणा एवं वयासी, "एस णं जाया ! निग्गंथे पावयणे सच्चे, अणुत्तरे, केवलिए, पडिपुण्णे, संसुद्धे, सल्लगत्तणे, सिद्धिमग्गे, मुत्तिमग्गे, सव्वदुक्खपहीणमग्गे, अहोव एगन्तदिट्ठिए, खुरो इव एगंतधारए, लोहमया इव जवा चावेयन्वा, वालुयाकवलो इव नीरसए", गंगा इव पडिसोयगमणयाए, महासमुदो इव भुयाहि दुत्तरे, असिधारा' व संचरियव्वं । णो खलु कप्पइ जाया ! समणाणं निग्गंथाणं पाहाकम्मिए वा उदेसिए वा,कीयगडे वा, ठविए वा, रइए वा दुन्भिवखभत्ते वा, वद. लियाभत्ते वा, कंतारभत्ते वा, गिलाणभत्ते वा, मल. भोयणे वा, कंदभोयणे वा, फलभोयणे वा, बीयभोयणे 'वा, हरियभोयणे वा, भोत्तए वा, पायए वा ॥ तुमं च णं जाया ! सुहसमुचिए णो चेव णं दुहसमुचिए णालं सीयं णालं उण्हणालं खुहणालं पिवासं णालं वाइय-पित्तिय-संण्णिवाइय-विविहे रोगायंके उच्चावए गामकंटए बावीसं परीसहोवसग्गे उदिण्णे सम्म अहियासित्तए ॥ तं भुंजाहि ताव जाया ! जाव" पत्वइस्ससि ॥३२॥ तए णं से मेहे कुमारे अम्मापिऊहिं एवं वुत्ते 15 एr, D एत्ति 2 5 D यत्तिय व्यसिभिय. 3 DS निरस्सर 4S रख 6, Supply the rest from $ 30. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.006743
Book TitleArdha Magadhi Reader
Original Sutra AuthorN/A
AuthorB D Jain
PublisherShri Satguru Publications
Publication Year1982
Total Pages246
LanguageEnglish
ClassificationBook_English
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy