SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ मायारप्पणिही। 77 विवित्ता य भवे सेज्जा, नारीणं न लवे कह। गिहिसंघवं न कुज्जा, कुउजा साहूहिं संथवं ॥३॥ जहा कुक्कडपोयस्स, निच्चं कुललो भयं । एवं खु बंभयारिस्स, इत्थीविग्गहनो भयं ॥४॥ चित्तभित्तिं न निझाए, नारिं वा सुयलंकियं । भक्खरं पिव दळूणं, दिठिं पडिसमाहरे॥५५॥ हत्थपाय पलिच्छिणं , कण्णनासविगप्पियं । अवि वाससयं नारिं, बंभयारी विवज्जए ॥५६॥ विभूसा इत्थिसंसग्गो, पणीयं रसभोयणं । नरस्सत्तगवेसिस्स , विसं तालउडं जहा ॥५॥ अङ्गपच्चंगसंठाणं , चारुल्लवियपेहियं । इत्थोणं तं न निउमाए, कामरागविवड्ढणं ॥८॥ विसएसु मणुगणेसु, पेमं नाभिनिवेसए। पणिच्चं तेंसि विण्णाय, परिणामं पोग्गलाण य ॥६॥ पोग्गलाण परीणाम, तेसिं नच्चा जहा तहा॥ विणीयतिण्हो विहरे, सीईभएण अप्पणा ॥६॥ जाए सद्धार निक्खतो, परियायट्ठाण मुत्तमं ॥ तमेव अणुपालेज्जा, गुणे आयरियसम्मए ॥६॥ तवं चिमं संजमजोगयं च, समायजोगं च सया अहिटिए । सरे व सेणाइ समत्तमाउहे, अलमप्पणो होइ अलं परेसिं ॥२॥ सज्झायसभाणरयस्स ताइणो, अपावभावस्स तवे रयस्स । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.006743
Book TitleArdha Magadhi Reader
Original Sutra AuthorN/A
AuthorB D Jain
PublisherShri Satguru Publications
Publication Year1982
Total Pages246
LanguageEnglish
ClassificationBook_English
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy