SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Figures of speech Upameya Upamāna Verse No. (vi) TREES जयसिंह सन्ध्या XI.56 II.38 पक्वाम्र (d) GRAMMATICAL SIMILES लोकात्सालातुरीयादेः शब्दसिद्धिरिवानघा । चौलुक्यवंशाज्जयति नयधर्मव्यवस्थितिः ।। प्रमुष्मिन् पुरुषार्थानां त्रिरूपत्वव्यवस्थितिः । लकारस्य ऋकारेण संधाविव विराजते ।। (I.8) प्राल्कारायितवेणीकाः प्रलकारायितच वः । प्रल्कारयन्ति खे दन्तज्योत्न्यात्र मृगीदृशः ।। (I. 16) गुरु प्रति नृणामत्र वृद्ध्यै घनु अलं यथा (I. 34) एतन्न्यायान् क्षमौ स्तोतु न चतुमुखषण्मुखौ । हेतुर्वृद्ध रेत पिणद्वचिद्वद् उयेत सूरिभिः ।। (I.37) शिखा रणवत् I. 38 I.50 कुच ठवत् सरूपयुक्ता समाग्रे राजन्त्यत्र कुलस्त्रियः । व्यञ्जनाने पञ्चमान्तस्था वबालोपशोभिताः ।। (I. 104) कण्ठलग्ना सदा स्त्रीणां खेलन्ति इह षिङ्गका: । विराम न प्रवर्तन्ते कदाचित् सन्धयो यथा ॥ (I. 110) मूर्धन्यत्व टवत् I. 124 कुटिलालक रणवत् I. 125 ग्राहरिपु II. 79 कारकवत् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.006740
Book TitleDvyasrayakavya
Original Sutra AuthorN/A
AuthorSatyapal Narang
PublisherMunshiram Manoharlal Publisher's Pvt Ltd New Delhi
Publication Year1972
Total Pages310
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy