SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ 30 * Samsthāna (Prakrit - samthāņa) - Samtişthate anena rūpena pudgalātmakam vastv iti samsthānam-Utt. 1. a; akāravišeșe, mukhavșttyā pudgalaracanākāre - Ava. 4 a; atyadbhute racanā višese -A. Ma. 1 a; Više., Sa; akřtivišesāḥ samsthānāni tānica jīvājīvasambandhitvena dvidhā bhavanti. Samsthāna, figure, excellent figure (akřtivišeşa). Manonmānapramāṇāni anyūnāny apatiriktāni angopangāni ca yasmin śarīrasamsthāne tat samacaturasra-samsthānamAbhidhāna Rajendra Kośa. Samacaturasra-samsthāna-well-built, uniform, well-proportioned figure. † Samghayaņa (Sanskrit - sambanana), dovetailing of the joints, or the bones. Asthi-sañcaye, vajra-rşabhādyupamāne upameye sakti-višeşeStha. 6, Thā. 3u; Tatra vajram kīlikä rşabhaḥ pariveștana-pattaḥ nārācaḥ ubhayato markatabandhaḥ, yatra dvayor asthnor ubbayato markațabandbena baddhayoh pattākstinā třtiyenāsthna pariveşțitayor upari tadasthitritayabbedikilikākāram vajranāmakam asthi bhavati tad vajca- rşabhanārācam prathamam. Vajra-șşabba-nārāca is the best of the six types of the dovetailing of joints or bones. Sambanyante — drąbïkriyante sarirapudgalā yena tat samhananam tac caʼsthinicayaḥ kilikādirūpāņām asthnam nicayo racanā višeşo 'sthinicayaḥ. Idam asthi-nicayātmakam samhananam audārikānge audārika - śarīra eva, nā’nyesu śarīreșu, teşām asthirahitatvāt- Abhidhāna Rajendra Kośa. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.006739
Book TitleGandharavada
Original Sutra AuthorN/A
AuthorEsther A Solomon
PublisherGujarat Vidyasabha
Publication Year1966
Total Pages400
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy