SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ 281. घडसुण्णअण्णताए वि सुण्णता का घडाधिया सोम्म । एकत्ते घडओ च्चिय ण सुण्णता णाम घडधम्मो ॥ १७२० ॥ विण्णाणवयणवादीणमेगता तो तदत्थिता सिद्धा । .. अण्णत्ते अण्णाणी णिव्वयणो वा कधं वादी ॥ १७२१ ॥ घडसत्ता घडधम्मो ततोऽणण्णो पडादितो भिण्णो । अत्थि त्ति तेण भणिते को घड एवेति णियमोऽयं ॥ १७२२ ॥ जं वा जदत्थि तं तं घडो ति सव्वघडतापसंगो को । भणिते घडोत्थि व कधं सव्वत्थित्तावरोधो त्ति ॥ १७२३ ॥ अत्थि त्ति तेण भणिते घडोऽघडो वा घडो तु अत्थेव । चूतोऽचूतो व्व दुमो चूतो तु जधा दुमो णियमा ॥ १७२४ ॥ किं तं जातं ति मती जाताजातोभयं पि जमजातं । अध जातं पि ण जातं किं ण खपुप्फे वियारोयं ॥१७२५ ॥ जति सव्वधा ण जातं किं जम्माणंतरं तदुवलम्मो । पुव्वं वाऽणुवलम्भो पुणो वि कालान्तरहतस्स ॥ १७२६ ॥ जध सव्वधा ण जातं जातं सुण्णवयणं तधा भावा ।। अध जातं पि ण जातं पभासिता मुण्णता केण? ॥ १७२७ ॥ जायति जातमजातं जाताजातमध जायमाणं च । कज्जमिह विवक्खयाए ण जायए सव्वधा किंचि ॥ १७२८ ॥ रूवि त्ति जाति जातो कुंभो संठाणतो पुणरजातो । जाताजातो दोहि वि तस्समयं जायमाणो त्ति ॥ १७२९ ॥ पुवकतो तु घडतया परपज्जाएहिं तदुभएहिं च । जायंतो य पडतया ण जायते सव्वधा कुम्मो ॥ १७३० ॥ वोमातिणिच्चजातं ण जायते तेण सव्वधा सोम्म । इय दव्वतया सव्वं भयणीजं पज्जवगतीय' ॥ १७३१ ॥ दीसति सामग्गीमयं सव्वमिहत्थि ण य सा णणु विरुद्ध ।। घेप्पति व ण पञ्चक्खं किं कच्छभरोमसामग्गी ॥ १७३२ ॥ 1°धम्मा-ता० । 2 घडो त्ति-ता०, को० । 3 जदजायं-को०, मु. । पयासिया-मु० । पज्जवगईए॥-मु०, को। 6 कच्छपरोम-मु० । 36 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.006739
Book TitleGandharavada
Original Sutra AuthorN/A
AuthorEsther A Solomon
PublisherGujarat Vidyasabha
Publication Year1966
Total Pages400
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy