SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ 279 अत्थित्त-घडेकाणेकता य सव्वेकदादिदोसातो। सव्वेऽणभिलप्पा वा मुण्गा वा सव्वधा भावा ।। १६९३ ॥ जाताजातोभयतो ण जायमाणं च जायते जम्हा । अणवत्थाभावोभयदोसातो मुण्णता तम्हा ॥ १६९४ ।। हेतू पच्चयसामग्गिवीसु भावेसु णो य जं कज्ज । दीसति सामग्गिमयं सव्वाभावे ण सामग्गी ॥ १६९५ ॥ परभागादरिसणतो सव्वाराभागसुहुमतातो य । उभयाणुवलंभातो सव्वाणुवलद्धितो सुण्णं ॥ १६९६ ॥ मा 'कुण वियत्त ! संसयमसति ण संसयसमुब्भवो जुत्तो। खकुसुम खरसिंगेसु व जुत्तो सो थाणु-पुरिसेसु ॥ १६९७ ॥ को वा विसेसहेतू सव्वाभावे वि थाणुपुरिसेसु । संका ण खपुप्फादिसु विवज्जयो वा कधण्ण भवे ॥ १६९८ ॥ पच्चवखतोणुमाणादागमतो वा पसिद्धिरत्थाणं । सव्वापमाणविसयाभावे किध संसओ जुत्तो ॥ १६९९ ॥ जं संसयादयो णाणपज्जया तं च णेयसम्बद्धं । सवण्णेयाभावे ण संसयो तेण ते जुत्तो ॥ १७०० ॥ संति च्चिय ते भावा संसयतो सोम्म ! थाणु-पुरिसो व्व । अथ दिद्रुतमसिद्ध मण्णसि णणु संसयाभावो ॥ १७०१ ॥ 2 सव्वाभावे वि मती संदेहो सिमिणए व्व णो तं च । जं सरणातिणिमित्तो सिमिणो ण तु सव्वधाभावो ॥ १७०२ ॥ अणुभूतदिद्वचिंतितमुतपयतिविकारदेवताणूया । सिमिणस्स णिमित्ताई पुण्णं पावं च णाभावो ॥ १७०३ ॥ विण्णाणमयत्तगतो घडविण्णाण व सिमिणओ भावो। अधवा विहितणिमित्तो घडो व्व णेमित्तियत्तातो ॥ १७०४ ॥ सव्वाभावे च कतो सिमिणोऽसिमिणो त्ति सच्चमलियं ति। गंधव्वपुरं पाडलिपुत्त तिच्चोवयारो त्ति ॥ १७०५॥ कज्ज ति कारण ति य सज्झमिणं साधणं ति कत्त त्ति। वत्ता वयणं वच्चं परपक्खोऽयं सपक्खोऽयं ॥ १७०६ ॥ 1 कुरु-को०, मु० । चो०-ता० । 3 °ताणूगा-ता० । ' तत्थोव-को०, मु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.006739
Book TitleGandharavada
Original Sutra AuthorN/A
AuthorEsther A Solomon
PublisherGujarat Vidyasabha
Publication Year1966
Total Pages400
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy