SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Appendix I 113 . . . पटलके चतरे च वेरिय-गभे-थभे पतिठापयति ( , ) पानतरिय-सठ-सत(व)सेहि मुखिय-कल-वोछिनं च चोयठ-अंगं सतिकं तुरियं उपादयति ( 1 ) खेम-राजा स वध-राजा स भिखु-राजा धम-राजा पसंतो सुनंतो अनुभवंतो कलाणानि ( ।) १७ [ पानतरिय-पनतिसत-वस । ] गुण-विसेस-कुसलो सव-पासंड-पूजको सव-देवायतन-संखारकारको अपतिहत-चक-वाहन-बलो चक-धरो गुत-चको पवत-चको राजसि-वंस-कुल-विनिशितो महाविजयो राजा-खारवेल-सिरि ( 1 ) अशोक के भाबू लेख के अनुमोदित पाठ की ___ नागरी लिपि में अनुकृति पंक्ति १ पियदसि लाजा मागधे संघं अभिवादन ___ आहा अपाबाधतं च फासु विहालतं चा ( 1 ) २ विदिते वे भंते आवतके हमा बुधसि धमसि संघसीति गलवे चं पसादे च ( । ) ए केंचि भंते ३ भगवता बुधेन भासिते सवे से सुभासिते वा ए चु खो भंते हमियाये दिसेया हेवं सधमे ४ चिलठितीके होसतीति अलहां हकं तं वतवे ( । ) इमां भंते धंमपलियायानि विनयसमुकसे ५ अलियवसानि अनागतभयानि मुनिगाथा मोनेयसूते उपतिसपसिने ए चे लाघुलो६ वादे मुसावादं अधिगिच्य भगवता बुधेन भासिते ( । ) एतां भंते धंमपलियायानि इछामि ७ किति बहुके भिखुपाये चा भिखुनिये चा अभिखिनं सुनयु चा उपधालेयेयु च ८ हेवमेवा उपासका चा उपासिका चा ( । ) एतें भंते इमं लिखापयामि अभिहेत म जानंत ति ( 1 ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.006726
Book TitleHathigumpha Inscription of Kharavela and Bhabru Edict of Asoka
Original Sutra AuthorN/A
AuthorShashi Kant
PublisherD K Print World
Publication Year2000
Total Pages196
LanguageEnglish
ClassificationBook_English
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy