________________
320
अध्याय-११-* ELEVEN
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः। निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥ ५५ ॥
"He who performs his activities for Me, who considers Me as Supreme, who is my devotee but is free from all attachments, bears no enmity towards all creatures, he comes to Me oh, Pandava."55 .
___ ॐ तत् सत् इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रहाविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विश्वरूपदर्शनयोगो नाम
एकादशोऽध्यायः ॥ ११ ।। Thes ends Chapter -11 of Gita known as "VISHVARUPA DARSHAN YOGA"
***
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org