________________
LAST WORD
Tirathankar
69
Rishabha the first
Jainism. More
over, when the Vedic commentator insists on the elucidation of the Vedic tradition with the help of traditional history in the Epics and the Puranas, 11 it
( अत्र नाभेः सर्ग कथयामि ) नाभेर्निसर्ग वक्ष्यामि हिंमाकेस्मिन्नि बोधतः । नाभिस्त्वं जनयत्पुत्रं मरू देण्यां महामतिः ॥ १७॥ ऋषभं पार्थिवः श्रेष्ठं सर्व क्षत्रस्य पूजितं । ऋषभाद् भरतो जज्ञे वीरः पुत्र शताग्रजः ॥२०॥ सोऽभिषिच्याप्य ऋषभो भरतं पुत्र वत्सलः । ज्ञान वैराग्यमाश्रित्य जितेन्द्रिय महोरगान् ॥२१॥ सर्वात्मनात्म निस्थाप्य परमात्मा नमीश्वरम् । नग्नो जटो निराहारो चीरी ध्वांत गतो हिसः ॥ २२ ॥ निराशस्त्यक्त सदेह: शैवमाप परं पदम् । हिमाद्रे दक्षिणं वर्ष भरताय न्यवेदयत् ॥२३॥ तस्मात्तु भारतं वर्ष तस्य नाम्ना विदुर्बुधाः ।
-
- लिङ्ग पुराण अध्याय ४७ पृष्ठ ६८ । ते स्वस्ति युगावस्था क्षेत्रेष्वष्ट सुसर्वदा । हिमान्य तुवै वर्ष नाभेरासीन्महात्मनः ॥२७॥ तस्यर्षभो भवत्पुत्रो मेरू देव्यां महा द्युति । ऋषभाद्भरतो जज्ञे ज्येष्टः पुत्र शतस्य सः ॥ १८ ॥
- विष्णु पुराण द्वितीयांश श्रध्याय १ पृष्ठ ७७ बैंकटेश्वर छापा बम्बई का ।
नाभे पुत्रश्च ऋषभः ऋषभाद्भरतो भवत् । तस्य नाम्ना विहं वर्ष भारत चेति कीर्त्यते ॥ ५७ ॥
- स्कन्ध पुराण माहेश्वर खण्ड के कौमार खण्ड अध्याय २७ ।
Jain Education International
11 Asur India, Introduction p. IV.
For Private & Personal Use Only
www.jainelibrary.org