________________
Bhagavai 7:1:1
~: 493:~
the transit of two or three samayas without nourishment and on the contrary, to consider the same first samaya in the transit of four samayas as with nourishment? The Agamika dictum that a soul can not be without nourishment for more than two samayas during the motion in transit, compels us to endorse the aforesaid view. Malayagiri has solved the issue through use of relative view-point and hence, there should not be any difficulty in accepting the relative view-point.
1. See Bhasya of Bha. 1.20.
2. Ta Sü. Bha Vr. 2.31-tatraujaähäro'paryptakävasthayam kärmaṇasarireṇāmbunikṣiptataptabhäjanavat pudgaladanam sarvapradeśairyat kriyate jantuna prathamotpadakale yonau apüpeneva prathamakalaprakṣiptena ghrtäderiti, esa ca antarmuhürtikah. lomähärastu paryāptakävasthaprabhṛti yat tvac pudgalopädänamabhavakṣayācca sah. prakṣepähäraḥ odanidikavalapänäbhyavahärala-ksanah.
3. Bha. 34.2,3.
4. Ibid., 34.14.
5. Bha. Vr. 7.1
(a) yada tu vigrahagatyä gacchati tada prathamasamaye vakre'nähärako bhavati, utpatisthänänavaptau tadaharaniyapudgalänämabhāvāt
(b) yadaikena vakreṇa dvabhyam samayabhyamutpadyate tada prathame'nah"rako dvitiye tvaharakaḥ. (c) yada vakradvayena tribhih samayairutpadyate tada" dyayoranähārakastṛtiyo tvähärakaḥ (d) yada tu vakratrayena caturbhiḥ samayairutpadyate tadadye samayatraye' naharakaṛcaturthe tu niyamādāhārakaḥ.
6. Ibid., 7.1-anye tvahuḥ-vakracatustayamapi sambhavati, yada hi vidišo vidiśyevotpadyate tatra samayatrayam pragval, caturthe samaye tu nãḍīto nirgatya samaśrenim pratipadyate, pañcamena tutpatisthanam präpnoti, tatra cãdye samayacatuṣṭaye vakracatuṣṭayam syat, tatra cänāhārak iti, idam ca sütre na darritam. präyenetthamanutpatteriti.
7. Ta. Ra. Va. 2.30-pāṇimuktäyämekavigrahāyām dvisamayāyām prathame samaye'nähārakaḥ. Languli-kayam dvivigrahāyām trisamayayam prathadvitiyayoh samayayoranaharakstṛtiye ühärakah. gomatri-kāyām trivigrahāyam catuḥsamayayam caturthasamaye ähäraka itareṣvanāhārakaḥ 8. Ta. Sü. Bha. Vr. 2.31, (part 1), p. 187-tatra dvivigrahāyamekam samayam madhyamam trivigrahāyām dvau samayāvanāhārakau madhyamau bhavati.
9. Bha. Jo. 2.111.13-17---
triņa vakre kari dhara, cyara samaya kari upajai I
prathama carama be a'ra, samaya majjhima be a'ra nahim ||
vṛtti majjhe ima vaya, anya ācārya ima kahai |
pamca samaya upajaya, sūtre kathana na ima kahyum II aṇāhāraka näm jeha, samaya jina keï kahai | patha majjhe nahim teha, buddhivamta nyaya vicariyai Il pannavana men tahatīka, aṭhāramā pada naim viṣe | chadmastha aṇāhārīka, sthiti kahi be samaya nim II tiņa süm sütre vaya, akhi tehija satya chai |
viruddha bahu vṛtti mamya, te kina rīte māniyai II 10. (a) Panna, 18.98.
(b) Jīvā. 9.43.
11. (a) Prajñā. Vr. pa. 313-iha yadyapi catuḥsāmāyiki pañcasämayik! ca vigrahagatirbhavati, aha
ca
ujuya ya ekavamkā, duhato vamka gati vinidittha |
jujjai ticauvamkavi, nama caupamcasamayão ||1||
thatäpi bahulyena dvisämayiki trisämayiki va pravartate na catuḥsämayikī pañcasāmaiäyiki va pravar-tate tato na te vivakṣite, tatrotkarṣatastrisämayikyām vigrahagatau.
(b) Jivä Vr. Pa. 441-jaghanyata ekam samayam jaghanyādhikarād dvisāmāyikim vigrahagati
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org