SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ APPENDIX A 365 देवेसु जं सव् तं सव्वं इध मज्झ पडिरूवे दिस्सउ । अवेतु (उ) माणुस सोयं (दिव्वं सोय) पवत्तउ। अवेउ माणुसं रूवं दिव्वं रूवं पवत्तउ अवेउमाणुसं चक् दिव्यं चक्खू पवत्तउ । अवेउ माणुसे गंधे दिव्वे गंधे पवत्तउ । एएसु ज सव्वं तं सव्वं इध मज्झ पडिरूवे दिस्सउत्ति । णमो महति महापुरिसदिण्णाए अंगविज्जाए ज सव्वं ते सव्वं इध मज्झं पडिरूवे दिस्सउ । णमो अरहताणं णमो सव्वसिद्धाणं सिझंतु मंता स्वाहा ॥ ४ ॥ (एसविज्जा छटुग्गहणी अठ्ठमसाधणी जापो अट्ठसयं) । पडिहारविज्ञा-स्वरविजा । णमो अरिहंताणं णमो सव्वसिद्धाण णमो सव्यसाहूणं णमो भगवतीए महापुरिसदिण्णाए अंगविज्जाए उभयभए णतिभये भयमाभये भवे स्वाहा । स्वाहा डंडपडीहारो अंगविज्जाए उदकजत्ताहि चाहिं सिद्धिं ॥ णमो अरिहंताण णमो सव्वसिद्धाणं णमो भगवईए महापुरिसदिण्णाए अंगविज्जाए भूमिकम्मं सव्वं भणंति । अरहंता ण मुसा भासंति। खत्तिया. सव्वे णं अरहंता सिद्धा सव्वपडिहारे उ देवया अत्थ सव्वं कामसव्वं सव्वयं सव्वं तं इह दिसउत्ति । अंगविज्जाए इमा विज्जा उत्तमा लोकमाता बंभाए वाणपिया पयावइ अंगे एसा देवस्स सव्वअंगम्मि मे चक् सव्वलोकम्मि य सव्वं पव्वज्जइसि सव्वं व जं भवे । एएण सव्ववइणेण इमो अट्ठो दिस्सउ । उत (उत) पव्वज्जे । विजयं पव्वज्जे सव्वे पव्वज्जे उडुंबरमूलीयं पव्वज्जे । पव्ववि (इ) स्सामि तं पव्वज्जे । मेघडंतीयं पव्वज्ज स्वरपितरं मातरं पव्वज्जे खरविज्ज पव्वज्जेंति स्वाहा ॥ आभासो अभिमंतणं चउदकजत्ताहिं सिद्धं ॥ ५॥ । महाणिमित्तविज्जा । णमो अरिहंताणं णमो सव्वसिद्धाणं णमो केवलणाणीणं सव्वभावदंसीणं णमो आधोधिकाणं णमो आभिबोधिकाणं (पव्वज्ज?) णमो मणपज्जवणाणीणं णमो सव्वभावपवयणपारगाणं बारसंगवीणं अट्ठमहाणिमित्तायरियाणं सुयणाणीणं णमो पण्णाणं णमो विज्जाचारणसिद्धाणं तवसिद्धाण चेव अणगार सुविहियाणं णिग्गंथाणं णमो महाणिमित्तीणंसव्वेसिं आयरियाणं णमो भगवओ जसचओ (? अरहओ) महावीरवद्धमाणस्स ॥ ६ ॥ Jain Education International 2010_03 For Private & Personal Use Only www.jainelibrary.org
SR No.006575
Book TitleComparative Study of Mantrashastra
Original Sutra AuthorN/A
AuthorMohanlal Bhagwandas Jhaveri
PublisherSarabhai Manilal Nawab
Publication Year1944
Total Pages376
LanguageEnglish
ClassificationBook_English, L000, & L020
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy