SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ 106 INTRODUCTION feature of most of the Buddhist works since the time of Guhyasamāja. Here are the references mentioned above:-- सर्वस्मिं (sic.) शैवतन्त्रे वै सर्वलौकिकचेष्टितैः ।। पृ.४६८ य एव वैष्णवे तन्त्रे कथिताः कल्पविस्तराः । उपाय वैनेयसत्त्वानां मजघोषेण भाषिताः॥ पृ. ३४ यावन्त: गारुडेतन्त्रे कथिताः कल्पविस्तराः । ते मयैवोदिताः सर्वे सत्त्वानां हितकारणात् ।। पृ. ३४ मन्त्रा सिद्धिं न गच्छेयुः ब्रह्मस्यापि महात्मनः। अनभियुक्ता तन्त्रेऽस्मिन् अदृष्टसमयोदिते ।। पृ.३६ चर्या बोधिसत्त्वानां अचिन्त्या परिकीर्तिता। सर्वमन्त्रेषु तन्त्रोऽयं अचिन्त्यतत्प्रभावतः ।। पृ. ५५९ रुद्रेण भाषिता ये मन्त्रा विष्णुना ब्रह्मणा स्वयम् । तां (sic.) विच्छेद मन्त्रज्ञो विधिदृष्टेन कर्मणा ।। पृ.३६६ आदित्यभाषिता ये मन्त्राः सौम्याश्चैव प्रकीर्तिताः । ऐन्द्रा मन्त्रा प्रसिध्यन्ते पश्चिमे दिशि शोभने । पृ. ३२६ अनेन बद्ध्वा मन्त्रेण कार्तिकेयस्य युक्तितः।। यावन्तो लौकिका मुद्रा शैवाश्चैव सवासवाः ॥ पृ ४९४ त्वदीय कल्पराजे सर्वलौकिक लोकोत्तराणि च मन्त्रतन्त्राणि साधयितव्यानि ।। पृ. १३० यावन्तो लौकिका मन्त्रा शैवाश्चापि सुपूजिता। मन्त्रा गरुत्मने चापि सिद्विहोमफलोन्मुखम् ।। सर्वलौकिकमन्त्रास्तु इन्द्ररुद्रोद्भवोद्भवा । तेस्यु मन्त्रराट् सर्वे निबद्धा विधिहेतुतः ।। पृ. ४६७ CONCLUSION In view of the foregoing it would be clear to the readers that Dr. B. Bhattāchāryya is not right in saying that the Hindus readily incorporated many ideas, doctrines and gods originally conceived by the Buddhists in their religion and literature or that the Hindu Tantras arose only after the Buddhist ideas had established themselves. * *"It is, however, quite contrary to facts, when B. Bhattācharyya (Sãdhanamālā, pp. IXVI ff., IXXVIII) assumes that the Tantras first came into existence in Buddhism, and went over into Hinduism afterwards." P. 401 History of Indian Literature by Winternitz. Jain Education International 2010_03 For Private & Personal Use Only www.jainelibrary.org
SR No.006575
Book TitleComparative Study of Mantrashastra
Original Sutra AuthorN/A
AuthorMohanlal Bhagwandas Jhaveri
PublisherSarabhai Manilal Nawab
Publication Year1944
Total Pages376
LanguageEnglish
ClassificationBook_English, L000, & L020
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy