SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ 96 86. The very much spoiled verses, Prabhavalnaaritra XXII, 603-609, refer to the Kumiravihara. There is a second passage about the buildings; verses 683-689, where we read: प्रासादैः सप्तहस्ते पापण (?) महीपतिः । ~ ही रक्तोत्पलवर्णकी । द्वात्रिंशतं विहाराणां सारण्यां निरमापयत् ॥ ६८३ ॥ द्वौ शुभ्र द्वौ च द्वौ नीलौ षोडशाथ स्युः प्रासादाः कनकप्रभाः ॥ ६८४ ॥ श्रीरोहिणि समवसरणं प्रभुपादुका । अशोकविपी चै द्वात्रिंशत्स्थापितास्तदा । ६८२ ॥ चतुर्विंशतिचैत्येषु श्रीमन्त ऋषभादयः । सीमन्धराद्याश्चत्वारो चतुर्षु निलयेषु व[च] ॥ ६८६ ॥ द्वात्रिंशत: पुरुषाणामनृणामतिगर्भितम् (?) । व्यजिज्ञपत् प्रभोभूप [:] पूर्ववाद्यानुसारतः ॥ ६८७ ॥ स पञ्चविंशतिवाताङ्गुलमानो जिनेश्वरः । श्रीमणिपालाये पञ्चविंशतिहलके ॥ ६८८ ॥ विहारेस्थाप्यत श्रीमान् नेमिनाथोपरैरपि । समस्तदेशस्थानेषु जैनचैत्यान्यचीकरत् ॥ ६८९ ॥ 318 श Hemacandra's advice, upon which Kumarapala was to build 32 teties as penance for the sins of his 32_teeth, is be found, loc. cit. verse 701. Thirdly, in verses 722, there is an account of a temple in S'atruñjaya, which was 24 hastas high, and which, as the author adds, is still to be seen at present. Jain Education International The fourth passage consists of verses 807-821: एवं कृतार्थयन् जन्म सहक्षेन्या धनं वपन् । चक्रे सम्प्रति जैन भवनैर्मण्डितां महीम् ॥ ८०७ ॥ श्रीशलाकानृणां वृत्तं स्वोपज्ञम्प्रभवान्यदा । य्याचख्युर्नृपतेर्धर्मस्थिरीकरणहेतवे ॥ ४०८ ॥ श्रीमहावीरवृत्तं च व्याख्यात[[:] सुरथोम्यदा । देवाधिदेवसंबंध[] व्याचख्युर्भूपतेः पुरः ॥ ८०९ ॥ यथा प्रभावती देवी भूपालोदयनप्रिया । श्रीवेठकावनीपालपुत्री तस्या यथा पुरा ॥ ८१० ॥ वारिधौ त [व्यन्त ]रः कश्चिद्यानपात्रं महालयम् । स्तम्भयित्वार्पयत् [च्] श्राद्धस्यार्धं [च] संपुढं दृढम् ॥ ८११ ॥ एनं देवाधिदेवं य उपलक्षयिता प्रभुम् । स प्रकाशयितान्य (?) इत्युक्त्वासी तिरोदधे ॥ ८१२ ॥ पुरे वीतभये यानपात्रे संघटिते यथा । अन्यैर्नोद्घाटितं देव्या वीराख्यायाः [ख्यया] प्रकाशितः [तम् ?] ॥ ८१३ ॥ बथा प्रधोतराजस्य हस्तं सा प्रतिमा गता । दास्या तत्प्रतिबिम्बं च मुक्तं पश्चात्पुरे यथा ॥ ८१४ ॥ ग्रन्थगौरवभीत्या च ता [न] तथा वर्णिता कथा | श्रीवीरचरिताद् [शे] या तस्यां श्रुतिसकीतुकैः ॥ ८१५ ॥ पद्भिः कुलकम् ॥ तां श्रुत्वा भूपतिः कल्पहस्तानिपुणधिरधौ (?) । प्रेष्य वीतभये अ[]न्येवी [ची ] खनत्तद् भुवं क्षणात् ॥ ८१३ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.006501
Book TitleLife of Hemchandracharya
Original Sutra AuthorN/A
AuthorManilal Patel
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1936
Total Pages124
LanguageEnglish
ClassificationBook_English, History, & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy