SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ 87 The date of the inscription, Valabhi- Samvat 850, cannot be translated with accuracy, as the day of the week and the month is not stated. However, it corresponds to V. S. 1225, and probably May or June 1169 A. D. Jain Education International एवं राज्यमनारतं विद्धति श्रीवीरसिंहासने श्रीमद्वीरकुमारपालपती त्रैलोक्यकल्पतुमे । गण्डो भावबृहस्पतिः स्मररिपोरुद्वीक्ष्य देवालयं जीर्ण भूपतिमाह देवसदनं प्रोर्तुमेतद्वचः ॥ ११ ॥ 65. Indian Antiquary, vol. IV. pp. 267-268. 66. This important passage, to which Prof. H. H. Wilson, Works, vol. I, pp. 303 £. (ed. Rost), first called attention, occurs in the Mahaviracarita, Sarga XII, 45-96. I am indebted to Dr. R. G. Bhandarkar for the following copy, which was prepared by Sastri Vämanäcärys Jhalkikar from a MS. of the Deccan College Collection bought by me in 1874. The emendations in verses 45, 52, 53, 54, 62, 63, 68, 60, 74, 79, 85, 91 were suggested by the copyist. 1 अस्मि [म] निर्वाणतो वर्षशत्या [ता] न्यभय षोडश । नवषष्टिश्व यास्यन्ति यदा तत्र पुरे तदा ॥ ४५ ॥ कुमारपाल भूपालचो[चौ] लुक्यकुलचन्द्रमाः । भविष्यति महाबाहुः प्रचण्डाखण्डशासनः ॥ ४६ ॥ स महात्मा धर्मदानयुद्धवीरः प्रजां निजाम्। ऋद्धिं नेष्यति परमां पितेव परिपालयन् ॥ ४७ ॥ ऋजुरप्यतिचतुरः शान्तोप्याज्ञादिवस्पतिः । क्षमावानप्यधृष्यश्च स चिरं क्ष्मामविष्यति ॥ ४८ ॥ स आरमसद लोकं धर्मनिष्टं करिष्यति । विद्यापूर्णम् [र्ण] उपाध्याय इवान्तेवासिनं हितम् ॥ ४९ ॥ शरण्यः शरणेच्छूनां परनारीसहोदरः । प्राणेभ्योपि धनेभ्योपि स धर्म बहु मंस्यते ॥ ५० ॥ पराक्रमेण धर्मेण दानेन दययाज्ञया । अम्बे पुरुषगुणैः सोद्वितीयो भविष्यति ॥ ५१ ॥ स कौबेरीमातुरुष्व (क) मैन्द्रीमात्रिदशापगम् । याम्यामाविन्ध्यमावार्धि [धिं] पश्चिमां साधयिष्यति ॥ ५२ ॥ अन्यदा वज्रशाखायां मुनिचन्द्रकुलोद्भवम् । आचार्य हेमचन्द्रं स द्रक्ष्यति क्ष[क्षि]तिनायकः ॥ ५३ ॥ तदर्शनात् प्रमुदितः केकीवाम्बुददर्शनात् । तं मुनिं वन्दित्यं स महात्मा वरिष्यते ॥ ५४ ॥ तस्य सूरेर्जिनचै कुतो धर्मदेशनाम् । राजा सश्रावकामात्यो वन्दनाय गमिष्यति ॥ ५५ ॥ तत्र देवं नमस्कृत्य स तत्त्वमविदन्नपि । वन्दिष्यते तमाचार्य भावशुद्धेन चेतसा ॥ ५६ ॥ स श्रुत्वा तम्मुखात् प्रीत्या विशुद्धां धर्मदेशनाम् । अणुव्रतानि सम्यक्त्व पूर्वकाणि प्रपत्स्यते ॥ ५७ ॥ स प्राप्तबोधो भविता श्रावकाचारपारगः । आस्थानेपि स्थितो धर्मगोष्ट्वा खं रमविष्यति ॥ ५८ ॥ अशाकफलादीनां नियमांत्र विशेषतः । आदास्यते स प्रत्यहं प्रायेण ब्रह्मचर्यकृत् ॥ ५९ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.006501
Book TitleLife of Hemchandracharya
Original Sutra AuthorN/A
AuthorManilal Patel
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1936
Total Pages124
LanguageEnglish
ClassificationBook_English, History, & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy