SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ दीषिका-नियुक्ति टीका अ. ६ सू. ८ जीवाधिकरणभेदनिरूपणम् ८३ संरम्भः मानकारित वाक्साम्मा मायाकारिलवाक्संरम्भः लोभकारितवाक्संरम्भ: २० क्रोधानुमत वासरम्मः मानानुमतवाक्सरम्भः मायानुमतवाक्सरभ्भः लोभानुमतवाक्क्संरम्मः २४ एवं-क्रोधकृतकायसंरम्भः मानकृतकायसंरम्भः मायाकृतकायसारम्भ: लोभनकायसंरम्भः २८ क्रोधकारितकायसंरम्भः मानकारितकायसंरम्भः मायाकारितकायसंरम्भ: लोभकारितकायसंरम्भः ३२ क्रोधनुमतकायसंरम्भः मानानुमोदितकायसंरम्भः मायानुमोदितकायसंरम्भः लोभानुमोदितकायसंरम्मा३६ इत्येवं षट्त्रिंशद्विधं जीवाधिकरणं भवति । एवं समारम्भाऽऽरम्मयोरपि प्रत्येकं षट्त्रिंशत् पत्रिभेदैरष्टोत्तरशतं जीवरूपं साम्परायिककर्मास्रवविशेषाधिकरणं बोध्यम् । तत्र षट्त्रिंशस्मकारकं संरम्भाधिकरणं पत्रिंशत्मकारकं समारम्भाधिकरणं षट्त्रिंत्प्रकारकमारम्भाधिकरणञ्चाऽबसेयम् । वचनसंरभ मानकारितवचनसंरभ मायाकारितवचनसंर, लोभकारित वचसंरभ (२०) क्रोधानुमतवचनसर भ, मानानुमतवचनसर भ, माया. नुमतवचनसंरभ, लोभानुमतवचनसंरभ (२४) क्रोधकृतकायसंरंभ, मानकृतकायसंरंभ मायाकृतकायसंरभ, लोभकृतकायसंरंभ, (२८) क्रोधकारितकायसंरंभ, मानकारितकायसंरंभ, मायाकारितकायसंरंभ, लोभकारितकायसंरंभ (३२) क्रोधानुमतकायसंरंभ, मानानुमतकायसंरंभ, मायानुमोदित काय संरंभ, लोभानुमोदितकायसंरंभ (३६) इस प्रकार जीवाधिकरण के संरंभ की अपेक्षा से छत्तीस भेद हैं। समारंभ और आरंभ के भी इसी प्रकार छत्तीस-छ तीस भेदों की गणना करने पर ३६+३६+३६=१०८ भेद जीवाधिकरण के होते हैं। यहां छत्तीस प्रकार का संरंभाधिकरण, छत्तीस प्रकार का समारंभाधिकरण અને લોભકારિતવચનસંરંભ (૨૦) ક્રોધાનુમતવચનસંરંભ માનાનુમતવચનસંરંભ, માયાનુમતવચનસંરંભ, લેભાનુમતવચનસંરંભ (૨૪) ક્રોધકૃતકાયસંરંભ માનકૃતકાયસંરંભ માયાકૃતકાયસંરંભ અને લેભકૃતકાયસંરંભ (૨૮) ક્રોધકારતકાયસંરંભ, માનકારિતકાયસંરંભ, માયાકારિતકાયસંરંભ અને લેભકારિતકાયસંરંભ (૩૨) ક્રોધાનુમતકાયસંરંભ, માનાનુમતકાયસંરંભ, માયાનુમતકાયસંરંભ, લેભાનુમતકાયસંરંભ (૩૬) આ રીતે જીવાધિકરણના સંરંભની અપેક્ષાથી છત્રીસ ભેદ છે. સમારંભ તથા આરંભના પણ આ જ પ્રકારે છત્રીશ-છત્રીશ सहानी शुतरी ४२वाया 38+3+3t=१०८ मे पाघि४२ना हाय छे. અહીં છત્રીસ પ્રકારના સંરંભાધિકરણ, છત્રીશપ્રકારના સમારંભાધિકરણ અને છત્રી પ્રકારના આરંભાધિકરણ છે. આમાંથી મનેયેગના સંરંભના બાર ભેદ श्री तत्वार्थ सूत्र : २
SR No.006386
Book TitleTattvartha Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages894
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, & Canon
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy