SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ दीपिका-नियुक्ति टीका अ.८ सू.३५ कर्मव्युत्सर्गतपस: निरूपणम् ७०९ कर्मणां ज्ञानावरणीयाद्यष्टविधान व्युत्सर्गः विशेषेणोत्कृष्टतया परित्यागः कर्मव्यु. त्सर्ग स्तद्रूपं तपः खल्धष्टविधं भवति । तद्यया-ज्ञानावरणीयादि कर्मव्युत्सर्गभेदतः तथा च-ज्ञानावरणीयकर्मव्युत्सर्गतः १ आदिना-दर्शनावरणीयकर्मव्युन्सर्ग तपः २ वेदनीयकर्मव्युत्सर्गतपः ३ मोहनीयकर्मव्युत्सर्गतपः आयुष्यकर्मव्युत्सर्ग तपः ५ नामकर्मव्युत्सर्गतपः ६ गोत्रकर्मव्युत्सर्गतपः ७ अन्तरायकर्मव्युत्सर्ग तपश्च ८ इत्येवं तावदष्टविधं कर्मव्युत्सर्गतपो भवतीति भावः। तत्रज्ञानावरणीयस्य कर्मणः परित्यागरूप ज्ञानावरणोय कर्मव्युत्सर्गतप उच्यते । दर्शनावरणीयस्य कर्मणः परित्यागरूप दर्शनावरणीयकर्मव्युत्सर्ग तप उच्यते । एवंवेदनीयस्य कर्मणः परित्यागरूप वेदनीयकर्मव्युत्सर्गत उच्यते । एवं मोहनीय. स्थ दर्शन चारित्रमोहनीयरूपस्य कर्मणः परित्यागरूप मोहनीयकर्मव्युत्सर्ग तप ज्ञानावरणीय आदि आठ कर्मों का व्युत्सर्ग अर्थात् विशेष रूप से, उत्कृष्ट भावना से, परित्याग करना कर्म व्युत्सर्ग तप कहलाता है। ___ यह तप आठ प्रकार का है, यथा-(१) ज्ञानावरणीयकर्मव्युत्सर्गतप (२) दर्शनावरणीय कर्म व्युत्सर्गतप (३) वेदनीय कर्म व्युन्सर्ग तप (४) मोहनीय कर्म व्युत्सर्ग तप (५) आयुष्य कर्म व्युत्सर्ग तप (६) नामकर्म व्युत्सर्ग तप (७) गोत्र कमें व्युत्सगं तप और अन्तराय कम व्युत्गं तप । इस तरह कर्म व्युत्मर्ग तर आठ प्रकार का है। ज्ञानावरणीय कर्म का परित्याग करना ज्ञानावरणीय कर्म व्युत्मग तप कहलाता है । इसी प्रकार दर्शानावरणीय कर्म का परित्याग दर्शना धरणीय कर्म व्यत्सर्ग, वेदनीय कर्म का परित्याग वेदनीय कर्म व्युत्सर्ग. दर्शन-चारित्र मोहनीय रूप मोहनीय कर्म का परित्याग मोहनीय कर्म જ્ઞાનાવરણીય આદિ આઠ કોને વ્યસર્ગ અર્થાત્ વિશેષરૂપથી ઉત્કૃષ્ટ ભાવનાથી પરિત્યાગ કરવે કર્મવ્યુત્સર્ગ તપ કહેવાય છે. આ તપ આઠ પ્રકારના છે, જેમ કે-(૧) જ્ઞાનાવરણીય કર્મભુસને તપ (૨) દર્શનાવરણીય કર્મચુર્ગ તપ (૩) વેદનીયકર્મવ્યુત્સર્ગ તપ (૪) મોહનીયકર્મ બુલમાં त५ (५) आयुष्य व्युत्त ५ (६) नामभयुत्सम त५ (७) गोत्र. કર્મભુસત્સ તપ અને (૮) અન્તરાયકર્મયુત્સર્ગ તપ આ રીતે કર્મવ્યુત્સર્ગ તપ આઠ પ્રકારના છે. - જ્ઞાનવરશીકમને પરિત્યાગ કર જ્ઞાનાવરણીય કર્મબુસર્ગ તપ કહે. વાય છે, એવી જ રીતે દર્શનાવરણીય કર્મને પરિત્યાગ દર્શનાવરણીય કર્મ બુસર્ગ, વેદનીય કર્મને પરિત્યાગ વેદનીયકર્મયુગ, દર્શન-ચારિત્રમેહનીય રૂપ મેહનીયકર્મને પરિત્યાગ મેહનીયકર્મભુત્સર્ગ. આયુષ્યકર્મને પરિત્યાગ શ્રી તત્વાર્થ સૂત્રઃ ૨
SR No.006386
Book TitleTattvartha Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages894
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, & Canon
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy