SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ तत्वार्थस्त्रे तष्णपरीषह-४ दशमशकपरीषहा-५ अचेलपरीषहः-६ अरतिपरीपहा-७ स्त्रीपरीषहः-८ चर्यापरीषहः-९ निषधापरीपदः-१० च्यापरीषह-११ आक्रोश परीषहः-१२ वधपरीषहः-१३ याचनापरीषहः-१४ अलामपरीषहः-१५ रोगपरीषहा-१६ तृणरपर्शपरीषहः-१७ जस्लमलपरीषहः-१८ सत्कारपुरस्कार परीषहा-१९ प्रज्ञापरीषहः २० अज्ञानपरीषहः २१ दर्शनपरीषहः-२२ इत्येवं द्वाविंशतिविधा परीपहा भवन्ति । तत्राऽतिशायि समुदीर्णक्षुद्वेदनासहनं सम्यकूतया कुर्वतो जाठराऽत्रविदाहिनी क्षुधा मागमोक्तविधिना सहमानस्याऽनेषणीयश्चाऽऽहारादिकं परिहरतः खलु श्रमणस्य क्षुधापरीषहजयो भवति । अनेषणीयाहारादिग्रहणेतु-क्षुधापरीपहजयो न सम्भवति, तस्मात्-एपणीयाहारादि क्षुधा पिपासा आदि के भेद से परीषह वाईस है। वे इस प्रकार है-(१) क्षुधापरीषह (२) विपासापरीषह (३) शीतपरीषह (४) उष्ण. परीषह (५) दंशमशकपरीषह (६) अचेलपरीषह (७) अरतिपरीषह (८) श्रीपरीषह (९) चर्यापरीषह (१०) निषधापरीषह (११) शय्यापरीषह (१२) आक्रोशपरीषह (१३) वधपरीषह (१४) याचनापरीषह (१५) अलामपरीषह (१६) रोगपरीषह (१७) तृणस्पर्शपरीषह (१८) जल्लमलपरीषह (१९) सस्कार पुरस्कारपरीषह (२०) प्रज्ञापरीषह (२१) अज्ञानपरीषह और (२२) दर्शनपरीषह । (१) जो श्रमण तीव्र भूख की वेदना को सहन करता है, उदर की आंतों को जलाने वाली क्षुधा को आगमोक्त विधि के अनुसार महता है और अनेषणीय आहार आदि का परिहार करता है, वह क्षुधापरीषह का विजेता कहलाता है। अनेषणीय आहार आदि को - ક્ષધા-પિપાસા આદિના ભેદથી પરીષહ બાવીસ છે. તે આ પ્રકારે છે(१) सुधा५५९ (२) पिपासापरीष8 (3) शीतपरीषड (४) परीष (1) शमश:५६५९ (६) मये१५Nषड (७) अति५षि (८) सीपरीषड (e) या५५8 (१०) निषधापरीष (११) शय्या५५ (१२) माओश५१घड १३) १५५५ (१४) यायनापरीष8 (१५) साम५५ (16) २०. પરીષહ (૧૭) તૃણસ્પર્શ પરીષહ (૧૮) જલમલપરીષ (૧૯) સત્કાર પુરસ્કાર परीष (२०) प्रज्ञा५:५६ (२१) अज्ञात५रीष भने (२२) ४शन५२५६. (૧) જે શ્રમણ તીવ્ર ભૂખની વેદનાને સહન કરે છે, પેટના આંતરડાને સળગાવે એવી સુધાને આગમોક્ત વિધિ અનુસાર સહન કરે છે અને અનેષશીય આહાર આદિને ત્યાગ કરે છે, તે સુધાપરીષહને વિજેતા કહેવાય છે, श्री तत्वार्थ सूत्र : २
SR No.006386
Book TitleTattvartha Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages894
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, & Canon
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy