SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ दीपिका-नियुक्ति टीका अ. ७ . २ संवर हेतुभूतसमिति गुप्त्यादिनि० १०९ परीषह स्वस्य जयः परीषहजय उच्यते, चरणं चारित्रम् चर्यतेऽनेनेति वा चाहि त्रम्, तपश्च- तपश्चर्या इत्येते - आस्रव निरोध लक्षणस्य संवरस्य हेतवः सन्ति ॥ २ ॥ तत्वार्थनियुक्तिः पूर्वं तावद् आस्रवनिरोधळक्षणस्य संवरस्योक्तत्वेन, सम्पति तदुपायान् समितिगुतादीन प्रतिपादयितुमाह - ' तस्स हे उणो' इत्यादि । तद्धेतवः - तस्य पूर्वोक्तास्रवनिरोधलक्षणस्य संवरस्य कर्माच्छिद्रसंवरणस्य हेतवः - उपायः समिति - गुप्ति-धर्माऽनुप्रेक्षा परीषहजय - चारित्राणि तपश्च भवन्ति । त्र - समितिः सम्यगयनं सर्वज्ञपणीतज्ञानानुसारिख्यश्चेष्टा, ई भाषादिरूपाः पञ्चविधा, सम्यक् क्रिया रूपगति हेतुत्वात्संवरमादधते । गुप्यते - भयकारणात् काया दियो गलक्षणव्यापारात्संरक्ष्यते - आत्माऽनया, इति गुप्ति, मनोवाक्कायभेदेन कर्मो की निर्जरा के लिए उन्हें समभाव से सहना परीषहजय है । सत् आचरण को या जिसके द्वारा सत् आचरण किया जाय उसे चारित्र कहते हैं तपश्चर्या को तप कहते हैं। ये सब आस्रवनिरोध रूप संवर के कारण हैं ॥२॥ तत्वार्थनियुक्ति - पूर्वसूत्र में संवर के स्वरूप का प्रतिपादन किया गया है अतएव अब उसके कारणों का प्ररूपण करते हैं -- समिति, गुप्ति, धर्म, अनुप्रेक्षा, परीषदजय, चारित्र और तप ये संबर के हेतु या उपाय हैं। इन में सर्वज्ञो द्वारा प्रणीत ज्ञान के अनुसार गमन भाषण आदि प्रवृत्ति करना समिति है । समिति के पांच भेद हैं । ये समितियां सम्यक् घतना रूप प्रवृत्ति होने के कारण संवर को उत्पन्न करती है । जिसके कारण आत्मा का संसार के हेतुभूत काययोग आदि કરવા પરિષદ્ધય છે. સત્ આચરણને અથવા જેના દ્વારા સત્ આચરણ કરવામાં આવે તેને ચારિત્ર કહે છે. તપશ્ચર્યાને તપ કહે છે. આ મષાં આસ્રવ નિરોધરૂપ સવરના કારણ છે રા તત્ત્વાથ નિયુકિત —પૂર્વ સૂત્રમાં સ્વરના સ્વરૂપનું પ્રતિપાદન કરવામાં આવ્યું. આથી હવે તેના કારણેાનું પ્રરૂપણ કરીએ છીએ समिति, गुप्ति, धर्म, अनुप्रेक्षा, परीरहुल्य चारित्र भने तय थे સવરના હેતુ અથવા ઉપાય છે. આામાંથી સર્વજ્ઞ દ્વારા પ્રણીત જ્ઞાન અનુસાર ગમન ભાષણ આદિ પ્રવૃત્તિ કરવી સમિતિ છે. સમિતિના પાંચ ભેદ છે. આ સમિતિએ સમ્યક્ તનારૂપ પ્રવૃત્તિ હાવાના કારણે સંવરને ઉત્ત્પન્ન કરે છે. જેના કારણે આત્માના સાંસારના હેતુભૂત કાયયેાગ આદિ વ્યાપારથી શ્રી તત્વાર્થ સૂત્ર : ૨
SR No.006386
Book TitleTattvartha Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages894
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, & Canon
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy