SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ आचारमणिमग्जूषा टीका, अध्ययन ६ छाया-अप्कायं विहिंसन् हिनस्ति तु तदाश्रितान् । सांश्च विविधान् प्राणान् चाक्षुषांश्च अचाक्षुषान् ॥३१॥ टीका-'आउकायं' इत्यादि अप्कायम् उदकम् । शेषमष्टाविंशगाथावद् बोध्यम् ॥ ३१ ॥ म्लम्--तम्हा एणं वियाणित्ता दोसं दुग्गइवड्ढणं । आउकायसमारंभं जावजीवाइ वजए ॥३२॥ छाया-तस्माद् एनं विज्ञाय दोषं दुर्गतिवर्धनम् । ___ अप्कायसमारम्भं यावज्जीवतया वर्जयेत् ॥३२॥ टीका-'तम्हा' इत्यादि । ॥ सुगमा ३२ ॥ नवमस्थानमाह-"जायतेयं' इत्यादि । मूलम्-जायतेयं न इच्छंति पावगं जलिइत्तए । तिक्खमन्नयरं सत्थं सबओवि दरासयं ॥ ३३ ॥ छाया-जाततेजसं नेच्छन्ति पापकं ज्वलयितुम् । तीक्ष्णमन्यतरत् शस्त्रं सर्वतोऽपि दुराश्रयम् ॥३३॥ टीका-'जायतेयं' इत्यादिपापकंपापरूपं बहुतरजीवविराधनाकारित्वादितिभावः,अन्यतरत् तीक्ष्णम् 'आउकायं' इत्यादि । अपूकाय की विराधना करने वाला अपकायाश्रित दृश्य अदृश्य विविध त्रस स्थावर जीवों की हिंसा करता है। शेष अट्ठाइसवीं गाथा के अनुसार समझना ॥ ३१ ॥ 'तम्हा' इत्यादि। इस लिए मुनि दुर्गति को बढाने वाले दोष जान कर अपकायके आरम्भका तीन योग से त्याग करते हैं ॥ ३२॥ नववा स्थान कहते हैं—'जायतेय' इत्यादि । । साधु तेजस्काय को प्रज्वलित करने की इच्छा भी नहीं करते, आउकायं. त्याहि अ५यनी विराधना ४२वावा म५४याश्रित दृश्यઅદશ્ય વિવિધ ત્રસ સ્થાવર જીવેની હિંસા કરે છે. બાકીને ભાગ અઠાવીસમી ગાથા મુજબ સમજ. ૩૧ છે तम्हा. त्यात तेथी भुनि दुर्गति पधारना। होषाने ने म५४ायना આરંભને ત્રણ કરણ ત્રણ વેગે કરીને ત્યાગ કરે. ૩ર છે नवभु स्थान छ- जायतेयं त्याल સાધુ તેજસ્કાયને પ્રજ્વલિત કરવાની પણ ઈચછા કરતા નથી, કારણ કે શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy