SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ आचारमणिमब्जूषा टीका, अध्ययन १० गा. १८-१९ २६९ म्लमू-नं परं वइजासि अयं कुंसीले, जेणं च कुप्पिज ने तं वइज्जा जणिों पैत्तेअंपुन्नैपावं, अत्ताणं न सैमुक्कसे जे स भिक्खू ॥१८॥ छाया-न परं वदेत् अयं कुशीलः येन च त्रुप्यति न तद वदेत । ज्ञात्वा प्रत्येकं पुण्यपापम् आत्मानं न समुत्कर्षयेद् यः स भिक्षुः ॥१८॥ टीका-न परं इत्यादि । यः साधुः परम् अन्यं प्रति 'अयं कुशीलः अयं दुश्चारित्रः' इति न वदेत् । च=पुनः, येन वचसा, परः कुप्यति तत् तादृशं वचो न वदेत् न कथयेत् । तथा प्रत्येकं-एकैकस्य पुण्यपापम्-पुण्यं पापं च ज्ञात्वा='आत्मा यदा पुण्यप्रकृति बध्नाति तदा पुण्यफलम्, एवं यदा पापप्रकृति बघ्नाति तदा पापफलं भुनक्ति' इति विचार्य आत्मानं न समुत्कर्षयेत्= अहं सकलगुणगरिष्ठोऽस्मी' ति गर्व न कुर्यात् स भिक्षः ॥१८॥ मूलम्-नजाइमत्ते न य रूवैमत्ते, न लाभैमत्ते न सुएण मंत्ते । मैयाणि सव्वाणि विवजइत्ता, धम्मैज्झाणरए जे से भिकावू" ॥१९॥ ग्रहण करते हैं, जो लब्धि, वस्त्र, पात्र, का लाभ तथा स्तुति नहीं चाहते वे भिक्षु हैं ॥१७॥ 'न परं' इत्यादि । जो दूसरो के प्रति 'यह दुराचारी है, इत्यादि भाषा का प्रयोग नहीं करते, क्रोध को उत्पन्न करने बाले वचनो का उच्चारण नहीं करते तथा "जब आत्मा, पुण्य प्रकृतिका बन्ध करता है तब पुण्य का फल भोगता है, जब पाप प्रकृति का बन्ध करता है तब पापका फल भोगता है," ऐसा जान कर भी आत्मप्रशंसा नहीं करते वे भिक्षु है ॥१८॥ અનેક ઘરમાંથી ગ્રહણ કરે છે, જેઓ લબ્ધિ, વસ્ત્ર પાત્રને લાભ તથા સ્તુતિ ચાહતા नथी तेम्मा लिनु छे. (१७) न परं० त्याह. मी थी। प्रत्ये 'मा दुरायारी छ' त्या लापानी પ્રયોગ કરતા નથી, ક્રોધને ઉત્પન્ન કરનારાં વચનનું ઉચ્ચારણ કરતા નથી, તથા “જ્યારે આત્મા પુણ્ય પ્રકૃતિને બંધ કરે છે ત્યારે પુણ્યનું ફળ ભેગવે છે, જ્યારે આત્મા પાપ પ્રકૃતિને બંધ કરે છે ત્યારે પાપનું ફળ ભોગવે છે એવું જાણીને કદી આત્મપ્રશંસા १२ता नथी, तमा भिक्षु छे. (१८) શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy