SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ २३८ श्रीदशवैकालिकसूत्रे अयं भावः-भगवतः सकाशाद् विनयसमाधिस्थानानि यथा मया श्रुतानि तथैवापरतीर्थङ्करेभ्यः श्रुत्वा तत्तद्गणधरा अपि चत्वारि विनयसमाधिस्थानानि तत्तच्छासने प्रणीतवन्त इति । शिष्यः पृच्छति-कतराणि खलु तानीति ? । आचार्यः समाधत्ते-इमानि खलु तानीति, तद् यथा विनयसमाधिरिति, विनयति = नाशयति चतुर्गतिपरिभ्रमणहेतुज्ञानावरणीयाधष्टविधं कर्म यः सविनयः = गुर्वाराधनालक्षणः अभ्युत्थानाभिवादनतन्मनोऽनुकूलप्रवृत्तितदाज्ञापुरस्सराहारविहारादिसकलकृत्याचरणलक्षण इत्यर्थः, हैं, अर्थात् भगवान् के बताये हुए चार विनयसमाधिके स्थान जैसे सुने थे वैसे ही गणधर भगवान् ने निरूपण किये हैं। शिष्य-हे भदन्त ! स्थविर भगवान् द्वारा निरूपित विनयसमाधि के चार स्थान कौन-कौन हैं ? आचार्य-हे शिष्य ! स्थविर भगवन् द्वारा निरूपित विनय समाधि के चार स्थान ये हैं-(१) विनयसमाधि, (२) श्रुतसमाधि, (३) तपसमाधि, (४) आचारसमाधि । 'विणए' इत्यादि । (१) चतुर्गति में परिभ्रमण कराने वाले ज्ञानावरणीय आठ कर्मों का जिससे नाश होता है, उसे विनय कहते हैं। गुरु की आराधना करना-अर्थात् उनके सन्मुख आते ही खडा हो जाना, अभिवादन (वन्दना) करना, उनके मनके अनुकूल प्रवृत्ति करना और उनकी आज्ञा के अनुसार आहार विहार आदि ભગવાનના બતાવેલા વિનયસમાધિના ચાર સ્થાન જેવી રીતે સાંભળ્યાં છે. તેવીજ રીતે ગણધર ભગવાને નિરૂપણ કર્યા છે. શિષ્ય હે ભદન્ત ! સ્થવિર ભગવાન દ્વારા નિરૂપિત વિનયસમાધિના ચાર स्थान - छे ? આચાર્ય—હે શિષ્ય ! સ્થવિર ભગવાન દ્વારા નિરૂપિત વિનયસમાધિના ચાર स्थान. २॥ प्रमाणे छे. (१) विनयसमाधि, (२) श्रुतसमाधि, (3) तपसमाधि, (४) આચારસમાધિ. 'विणए' त्याहि-(१) या२ गतिमा परिश्रम ४२॥बना२ ज्ञाना१२९ मा આઠ કર્મોને જેના વડે નાશ થાય છે તેને વિનય કહે છે. ગુરૂની આરાધના કરવી અર્થાત–સામેથી ગુરૂને આવતા જોઈને ઉભા થઈ જવું, વંદના કરવી, તેમના મનને અનુકૂલ પ્રવૃત્તિ કરવી અને તેમની આજ્ઞા પ્રમાણે આહાર વિહાર આદિ તમામ કાર્યો શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy