SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ श्री दशवैकालिकसूत्रे छाया-दश अष्टौ च स्थानानि यानि बालोऽपराध्यति । तत्रान्यतरस्मिन् स्थाने निग्रन्थत्वाद् भ्रश्यति ॥७॥ टीका-'दस' इत्यादि-- बाल:=विवेकविकलः यानि दश अष्टौच-अष्टादश स्थानानि वक्ष्यमाणानि आश्रित्य अपराध्यति-आगमोक्तविधिनाऽननुतिष्ठन् संयमं विराधयति, तत्रतेप्वष्टादशसु स्थानेषु मध्ये, अन्यतरस्मिन् स्थाने एकस्मिन्नपि स्थाने प्रमादी साधुः निग्रन्थत्वात् चारित्रधर्मात भ्रश्यति-भ्रष्टो भवति, द्रव्यलिङ्गवत्त्वेऽपि निश्चयनयेनासाधुत्वमापद्यते इत्यर्थः ॥ ७ ॥ संपत्यष्टादशस्थानानि निर्दिशति-- मूलम्-वयछक्कं कायछक्कं अकप्पो गिहिभायणं । पलियंकनिसज्जा य सिणाणं सोहवज्जणं ॥८॥ छाया-व्रतषट्कं कायषट्कं अकल्पो गृहिभाजनम् । पर्यङ्कनिषद्या च स्नानं शोभा वर्जनम् ॥ ८ ॥ टीका-'वयछक्कं' इत्यादि व्रतषट्कं-प्राणातिपातादिरात्रिभोजनान्तविरमणलक्षणम् ६, कायषटकं पृथिव्यादिकायषट्कस्वरूपम् ६, अकल्प: साधनामकल्पनीयम् (१), गृहिभा 'दस अट्ठय इत्यादि- जो बाल (अज्ञानी) आगे कहे हुए अष्टादश स्थानों में दोष लगाकर संयमकी विराधना करता है, अष्टादश स्थानों में से किसी एक स्थानमें भी प्रमादका सेवन करता है, वह निर्ग्रन्थधर्मसे भ्रष्ट हो जाता है। अर्थात् द्रव्यसे साधुका वेष रखने पर भी निश्चयनयसे असाधुता आजाती है ॥ ७ ॥ 'वयछकं' इत्यादि। प्राणातिपात विरमणसे लेकर रात्रिभोजनविरमण तक छह व्रत (६) तथा पृथिवी आदि छह काय (६) दस अट्ठय-त्यादि. 2 1 ( अज्ञानी ) मग डसा मढ२ स्थानमा દેષ લગાડીને સંયમની વિરાધના કરે છે, અઢારમાંથી કઈ એક સ્થાનમાં પણ પ્રમાદનું સેવન કરે છે, તે નિગ્રન્થ ધર્મથી ભ્રષ્ટ થઈ જાય છે અર્થાત દ્રવ્યથી સાધુને વેશ રાખવા છતાં પણ નિશ્ચઢે નયથી અસાધુતા આવી જાય છે. (૭) वयछक्कं. त्याहि. प्राणातिपात विभथी सधन शनि लोपन विभ] सुधीन छ प्रत (6), तथा पृथिवी मा७ि ४ाय (९), साधुमान भाट २४६५नीय શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy