SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ श्री दशवेकालिकसूत्रे यद्वा- 'जे सुअगाही अनंतहियकामए' इत्यस्य पदसमुदायस्य विभक्ति परिमाणेन 'ये श्रुत ग्राहिणः अनन्तहितकामुकाः' इति छाया, तथा चैतानि - आचार्यविशेषणपदानि । लौकिकफलमात्रसाधनशिक्षादायिनो गुरवो यदि ताडितैरपि नृपकुमारैः सेव्यन्ते तदा किं पुनर्ये श्रुतग्राहिण: = आगमरहस्यं ग्राहयितारः, अनन्तहितकामुकाः= शिष्याय अनन्तहितं = मोक्षे कामयन्ते - इत्येवंशीला आचार्याः, ते तु अवश्यं संसेवनीयाः, शिल्पविद्याजन्य लौकिकफलापेक्षयोत्कृष्टतरमोक्षफलावाप्तिकारयितृत्वादित्यर्थः ॥ १६ ॥ : अथ विनयप्रकार माह - 'नीयं सिज्ज' इत्यादि । मूलम् -नीयं सिज्जं गैइं ठाणं, नीयं चे आसणाणि यं । २१२ नीर्यं च पीए वंदिजा, नीयं" कुजी यें अर्जेलिं ॥१७॥ छाया - नीचां शय्यां गतिं स्थानं नीचानि च आसनानि च । नींचं च पादौ वन्देत् नीचं कुर्य्याच अञ्जलिम् ॥ १७ ॥ टीका - शिष्यः, शय्याम् = पादौ प्रसार्य यत्र शय्यते सा शय्या, शरीरपरिमाण संस्तारकरूपा दार्वादिनिर्मिता, तां नीचाम् = आचार्य रत्नाधिकशय्यापेक्षया वाली शिल्पकला आदि के शिक्षक-गुरुकी सेवा करते हैं तो आगमरहस्य के दाता, शिष्य के अनन्त हित की अभिलाषा करने वाले आचार्य महाराज की तो बात ही क्या है ? अर्थात् उनकी सेवा तो शिष्य को अवश्य ही करनी चाहिए, क्यों कि वे इस लोक में फल देने वाली शिल्प आदि कलाकों के शिक्षक की अपेक्षा अत्यन्त उत्कृष्ट फल स्वरूप मोक्ष की प्राप्ति कराने वाले हैं ||१६|| 'नीयं ' इत्यादि । शिष्य को चाहिए कि वह अपनी शय्या, आचार्य तथा रत्नाधिक (दीक्षा में बडे) मुनिराज की शय्या की अपेक्षा અથવા—જ્યારે રાજકુમાર આદિ, કેવલ આ લેકમાં સુખ આપવા વાળી શિલ્પ કલા આદિના શિક્ષક-ગુરુની સેવા કરે છે તે આગમરહસ્યનું જ્ઞાન આપનારા, શિષ્યના અનન્ત હિતની અભિલાષા કરવાવાળા આચાર્ય ગુરુ મહારાજની તા વાત જ શું ? અર્થાત્—તેમની સેલા તેા શિષ્યે અવશ્ય કરવીજ જોઈએ. કારણકે તે આ લેકમાં ફળ આપવાવાળી શિલ્પ આદિ કલાએના શિક્ષકની અપેક્ષા અત્યન્ત ઉત્કૃષ્ટ ફલ સ્વરૂપ મેાક્ષની પ્રાપ્તિ કરાવવા વાળા છે. (૧૬) 'नीयं' इत्यादि- शिष्ये समल देवु लेहमे ऐ-पोतानी शय्या - पथारी અથવા આસન, આચાર્ય મહારાજ તથા રત્નાધિક—દીક્ષામાં મેાટા જે મુનિરાજ હાય શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy