SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा० १-६ सू०११ सूर्यस्य एकरात्रिंदिवे क्षेत्रसंचरणम् ६९ मूलम् –ता केवइयं ते एगमेगेणं राइदिएणं विकंपइत्ता २ सरिए चारं चरइ आहि. तेति वदेज्जा ? । तत्थ खलु इमाओ सत्त पडिवत्तीओ, पण्णत्ताओ तं जहा-तत्थेगे एवमाहंसु - ता दो जोयणाई अद्धदुचत्तालीसे तेसीई सयभागे जोयणस्स एगमेगेणं राइदिएण विकंपइत्ता २ सरिए चारं चरइ, एगे एवमासु ॥१॥ एगे पुण एवमाहसु-ता अड्ढाइज्जाइं जोयणाइं एगमेगेणं राइंदिएणं विकंपइत्ता २ सूरिए चारं चरइ, एगे एवमाहंसु ।२। एगे पुण एवमासु-ता तिभागूणाई तिन्नि जोयणाई, एगमेगेणं राइंदिएणं विकंपइत्ता २ सूरिए चारं चरइ, एगे एवमाहंसु ।३। एगे पुण एवमाहंसु -ता तिण्णि जोयणाई अद्धसीतालीसं च तेसीइसयभागे जोयणस्स एगमेगेणं राइं. दिएणं विकंपइत्ता २ सूरिए चारं चरइ, एगे एवमाहंसु ।४। एगे पुण एवमाइंसुता अद्भुट्ठाई जोयणाई एगमेगेणं राइदिएणं विकंपइत्ता २ सरिए चारं चरइ, एगे एवमाहंसु ।५। एगे पुण एवमाहंसु-ता चउब्भागूणाई चत्तारि जोयणाई एगमेगेणं राईदिएणं विकंपइत्ता २ सूरिए चारं चरइ, एगे एवमाहंसु ।६। एगे पुण एवमाइंसु-ता चत्तारि जोयणाई अद्धबावण्णं च तेसीइंसयभागे जोयणस्स एगमेगेणं राइंदिएणं विकंपइत्ता २ सरिए चारं चरइ, एगे एवमाहंसु ।७। वयं पुण एवं वयामो ता दो जोयणाई अड़यालीसं च एगसद्विभागे जोयणस्स एगमेगं मंडलं एगमेगेणं राइदिएणं विकंपइत्ता २ सूरिए चारं चरइ । तत्थ णं को हेऊ ? इति वदेज्जा । ता अयण्णं जंबुद्दीवे दीवे जाव परिक्खेवेणं पण्णत्ते, ता जया णं सुरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ । से णिक्खममाणे सूरिए णवं संवच्छरं अयमाणे पढमंसि अहोरत्तसि अभितराणतरं मंडलं उवसंकमित्ता चारं चरइ । ता जया णं सूरिए अम्भितराणंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं दो जोयणाई अडयालिसं च एगसद्विभागे जोयणस्स एगेणं राइं. दिएणं विकंपइत्ता२। चारं चरइ तया णं अट्ठारसमुहुत्ते दिवसे भवइ दोहिं एगसटिभागमुहुतेहिं ऊणे, दुवालसमुहुत्ता राई भवइ दोहिं एगसहिभागमुहुत्तेहि अहिया । से णिक्खममाणे सरिए दोच्चंसि अहोरत्तंसि अभितरं तच्चं मंडलं उवसंकमिता चारं चरइ । ता जया णं मूरिए अभितरं तच्चं मंडलं उवसंकमित्ता चारं चरइ तयाणं पंच जोयणाई पणतीसं च एगसद्विभागे जोयणस्स दोहिं राइदिएहिं विकंपइत्ता चारं चरइ तया ण अट्ठारसमुहुत्ते दिवसे भवइ चउहिं एगस विभागमुहुत्तेहिं ऊणे, दुवालसमुहुत्ता राई भवइ चउहि एगसहिभागमुहुत्तेहिं अहिया । एवं खलु एएणं उवाएणं णिक्खममाणे सरिए
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy