SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रशप्तिसूत्रे जोयणसहस्सं एगं चउतीसं जोयणसयं अण्णमण्णस्स अंतरं कटु सूरिया चारं चरंति, एगे एवमाहंसु ।२। एगे पुण एवमासु- ता एर्ग जोयणसहस्सं एगं च पणतीसं जोयणसयं अण्णमण्णस्स अंतरं कटु सूरिया चारं चरंत, एगे एवमासु !३। एगे पुण एवमाहंसु ता एगं दीवं एंग समुई अण्णमण्णस्स अतरं कटु सूरिया चारं चरंति, एगे एवमाहेसु ।४। एगे पुण एवमाहंसु-ता दो दीवे दो समुद्दे अण्णमण्णस्स अंतरं कटु सूरिया चारं चरंति, एगे एवमाहंमु १५। एगे पुण एवमासु-ता तिण्णि दीवे तिण्णि समुद्दे अण्णमण्णस्स अंतरं कटु सूरिया चारं चरंति, एगे एवमाहंसु ।६। एयं पुण एवं वयामो ता पंच पंच जोयणाई पणतीसं च एगहिभागे जोयणस्स एगमेगे मंडले अण्णमण्णस्स अंतरं अभिवुड्ढेमाणा वा निव्वुड्ढे माणा वा सूरिया चारं चरंति । तत्थ णं को हेऊ आहि तेति वएज्जा ! ता अयण्णं जम्बुद्दीवे दीवे जाव परिक्खेवेणं पण्णत्ते, ता जया णं एते दुवे सूरिया सयभंतर मंडलं उवसंकमित्ता चारं चरंति तया णं णवणउइं जोयणसहस्साई छच्च चत्ताले जोयणसयाई अण्णमण्णस्स अंतरं कटु चारं चरंति तया णं उक्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ । से निक्खममाणा सूरिय णवं संवच्छरं अयमाणा पढमंसि अहोरत्तंसि अन्भितराणं तरं मंडलं उवसंकमित्ता चारं चरंति । ता जयाणं एते दुवे सूरिया अन्भितराणं तरं मंडलं उवसंकमित्ता चारं चरंति तया णं णवणवई जोयणसहस्साइं छच्चापणताले जोयणसयाइं पणतीसं च एगद्विभागे जोयणस्स अण्णमण्णस्स अंतरं कटु चारं चरंति तया णं अट्ठारसमुहुत्ते दिवसे अवइ दोहि एगट्ठिभागमुहुत्तेहिं ऊणे, दुवालसमुहुत्ता राई भवइ दोहिं एगहिभागमुहुत्तेहि अहिया । से निक्खममाणा सूरिया दोच्चंसि अहोरत्तंसि अन्भितरं तच्चं मंडलं उवसंकमित्ता चारं चरंति । ता जयाणं एते दुवे सूरिया अब्भितरं तच्चं मंडलं उवसंकमित्ता चारं चरंति तया णं णवणवई जोयणसहस्साई छव्व इक्कावणे जोयणसयाई नव य एगट्ठिभागे जोयणस्य अण्णमण्णस्स अंतरं कटु चारं चरंति तया णं अट्ठारसमुहुत्ते दिवसे भवइ चउहि एगढिभागमुहुत्तेहि ऊणे, दुवालसमुहुत्ता राई भवइ चउहिं एगद्विभागमुहुर्तेहिं अहिया । एवं खल एएणं उवाएणं णिक्खममाणा एते दुवे सूरिया तयाणं तराओ मंडलाओ, तया णं तरं मंडलं संकममाणा २ पंच-पंच जोयणाई पणतीसं च एगट्ठिभागे जोयणस्स एग मेगे मंडले अण्णमण्णस्स अंतरं अभिवड्ढेमाणा २ सव्वबाहिरं मंडलं उवमंकमित्ता चारं चरंति । ता जयाणं एते दुवे सूरिया सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तया णं एगं जायणसयसहस्स छच्चसटे जोयणसयाई अण्णमण्णस्स अंतरं कटु चारं चरंति, तया णं उत्तमकट्ठपत्ता
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy