SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रक्षतिखये 'दसजोयणसहस्साई मूरिए' दश योजनसहस्राणि सूर्यः, 'अद्वएक्कारसे०' अर्दैकादश० इति, अर्द्धमेकादशं यत्र तानि सार्दानि दश योजन सहस्राणि 'चंदे' चन्द्रः १० । 'एक्कारस जोयण सहस्साई सूरिए' एकादश योजनसहस्राणिं सूर्यः, 'अद्धवारस०' अर्द्ध द्वादशइति अर्द्ध द्वादशं यत्र तानि सार्द्धानि एकादश योजनसहस्राणि 'चंदे' चन्द्रः, ११ । एवम् 'बारस सरिए' द्वादश-द्वादश योजन सहस्राणि सूर्यः, अत्र योजन सहस्राणीति पदं योजनीयम् एवमग्रेऽपि सर्वत्र योग्यम् 'अद्ध तेरसे' अर्द्ध त्रयोदशानि अर्द्ध त्रयोदशं यत्र तानि सार्दानि द्वादश योजन सहस्राणि 'चंदे' चन्द्रः १२ । 'तेरस सूरिए' त्रयोदश योजन सहस्राणि सूर्यः, 'अद्ध चोदसे० अर्द्ध चतुर्दशइति अर्द्ध चतुर्दशं यत्र तानि सार्द्धानि त्रयोदशयोजन सहस्राणि 'चंदे' चन्द्रः . १३ । 'चोदस० सूरिय' चतुर्दश योजन सहस्राणि सूर्यः, 'अद्ध पण्णरस०' अर्द्ध पञ्चदश०इति अर्द्ध पञ्चदशं यत्र तानि सार्द्धानि चतुर्दश योजन सहस्त्राणि चंदे' चन्द्रः १४ । 'पण्णरस० सूरे' पञ्चदश योजन सहस्राणि सूर्यः 'अद्धसोलस० चंदे' अर्द्ध षोडश० इति अर्द्ध षोडशं यत्र तानि सार्दानि पञ्चदश योजन सहस्राणि चन्द्रः १५। 'सोलस० सूरिए' षोडश योजन सहस्राणि सूर्यः, - 'अद्धसत्तरसचंदे' अर्द्धसप्तदशइति अर्दै सप्तदशं यत्र तानि सार्द्धानि षोडशयोजनसहस्राणिचन्द्रः १६। 'सत्तरस० सरिए'-सप्तदश योजनसहनाणि सूर्यः, 'अद्धअट्ठारस० चंदे' अष्टिादश० इति अर्द्धमष्टादशं यत्र तानि सार्दानि सप्तदश योजनसहस्राणि चन्द्रः १७। 'अट्ठारस० मूरिए' अट्टादश योजनसहस्राणि सूर्यः, 'अदएगणवीस चंदे' अर्दै कोनविंशइति अर्द्धम् एको. नविशं यत्र तानि सार्दानि अष्टादश योजनसहस्राणि चन्द्रः १८। एगृणवीसं० सूरिए' एकोनविंशति योजनसहस्राणि सूर्यः, 'अद्धवीसं० चंदे' अर्द्धविंशानि इति अर्द्ध विशं यत्र तानि सार्द्धानि एकोनविंशति योजनसहस्राणि चन्द्रः १९। 'वीसं. सरिए' विंशति योजनसहस्राणि सूर्यः, 'अद्धएक कवीसं० चंदे' अदै कविंशानि अर्दम् एकविंशं यत्र तानि सार्दानि विंशति योजनसहस्राणि चन्द्रः २०। 'एक्कवीसं० मूरिए' एकविंशति योजन सहस्राणिसूर्यः 'अद्धबाबीसं चंदे' अर्द्ध द्वाविंशानि अर्द्ध द्वाविंशं यत्र तानि सार्दानि एकविंशतियो जनसहस्राणि चन्द्रः २१॥ 'बावीसं० सूरिए' द्वाविंशति योजनसहस्राणि सूर्यः, 'अद्धतेवीसं० चंदे' अर्द्धत्रयोविंशानि, अर्द्ध त्रयोविंशं यत्र तानि सार्द्धानि द्वाविंशति-योजनसहस्राणि चन्द्रः २२। 'तेवीसं० सूरिए' त्रयोविशति योजनसहस्राणि सूर्यः 'अद्धचउवीस चंदे' अर्द्ध चतुर्विशानि अर्द्ध चतुर्वि शं यत्र तानि सानि त्रयोविंशति योजनसहस्राणि चन्द्रः २३। 'चउवीसं० सूरिए' चतुर्विशतिं योजनसहसामिा सूर्यः, 'अद्धपणवीसं चंदे' अर्द्धपञ्चविंशानि अर्द्ध पञ्चविंशं यत्र तानि सार्दानि चतुर्विशति योजमसहस्राणि चन्द्रः, उपसंहारमाह-एगे एवमाहंसु' एके चतुर्विंशतितमप्रतिपत्तिवादिनः,
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy