SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ३६२ चन्द्रप्रशप्तिसूत्रे पण्णत्ते २१ । साइणक्खत्ते चामरच्छगोत्ते पण्णत्ते २२। विसाहाणक्खत्ते सुंगायणसगोत्ते पण्णत्ते २३। अणुराहा णक्खत्ते गोल व्वायणसगोत्ते पण्णत्ते २४। जेट्ठाणक्खत्ते तिगिच्छायणसगोत्ते पण्णत्ते २५ । मूलणक्खत्ते कच्चायणसगोत्ते पण्णत्ते २६ । पुव्वासाढाणक्खत्ते वज्झियायणसगोत्ते पण्णत्ते २७। उत्तरासाढाणक्खत्ते वग्धावच्चसगोत्ते पण्णत्ते २८॥सू०१॥ दसमस्स पाहुडस्स सोलसमं पाहुडपाहुडं समत्तं ॥ १०॥ १६ ॥ ___ छाया तावत् कथं ते गोत्राणि आख्यातानि १ इति वदेत् । तावत् एतेषां खलु अष्टाविंशतेनक्षत्राणाम् अभिजिन्नक्षत्र मुद्गलायनगोत्रं प्रज्ञप्तम् १ । श्रवणनक्षत्र संख्यायन गोत्रं प्रज्ञप्तम् २) धनिष्ठानक्षत्रम् अग्रभावगोत्रं प्रज्ञप्तम् शतभिषग्नक्षत्रं कर्णलायनगोत्रं प्रज्ञप्तम् ४, पूर्वा प्रोष्ठपदानक्षत्रं जोउकर्णिकगोत्रं प्रज्ञप्तम् ५। उत्तराप्रोष्ठपदानक्षत्र धनञ्जयगोत्रं प्रशप्तम् ६, रेवती नक्षत्रं पुष्यायनगोत्रं प्रज्ञप्तम् ७, अश्विनीनक्षत्रम् अश्वायन गोत्रं प्रज्ञप्तम् ८, भरणीनक्षत्र भग्नवेश्यगोत्रं प्रज्ञप्तम् ९, कृत्तिकानक्षत्र अग्निवेश्यगोत्रं प्रज्ञप्तम् १०, रोहिणीनक्षत्रं गौतमगोत्रं प्रज्ञप्तम् ११, मृगशिरोनक्षत्रं भारद्वाजगोत्रं प्रज्ञप्तम् १२, आर्द्रानक्षत्रं लोहित्यायनगोत्रं प्रशप्तम् १३ पुनर्वसुनक्षत्रं वासिष्ठगोत्रं प्रशप्तम् १४, पुष्यनक्षत्रं ऊर्जायनगोत्रं प्रज्ञप्तम् १५ अश्लेषा नक्षत्रं माण्डव्यायनगोत्रं प्रशप्तम् १६ मघानक्षत्रं पिङ्गायनगोत्रं प्रशप्तम् १७ पूर्वाफाल्गुनी नक्षत्रं गोवल्लायनगोत्र प्रशप्तम् १८ उत्तराफल्गुनीनक्षत्रं काश्यपगोत्रं प्रज्ञप्तम् १९ हस्तनक्षत्र कौशिकगोत्रं प्राप्तम् २० । चित्रानक्षत्रं दर्भिकायनगोत्रं प्रज्ञप्तम् २१ । स्वातीनक्षत्रं चाम (भाग) रच्छगोत्रं प्रक्षप्तम् २२ । विशाखानक्षत्रं संगायनगोत्रं प्रशप्तम् २३ । अनुराधानक्षत्रं गोलव्यायनगोत्रं प्रक्षप्तम् २४॥ ज्येष्ठानक्षत्रं चिकित्सायनगोत्र प्रज्ञप्तम २५। मलनक्षत्रं कात्यायनगोत्रं प्रज्ञप्तम २६ पूर्वाषाढानक्षत्रं बज्झिकायनगोत्रं प्रशप्तम् २७ । उत्तराषाढानक्षत्रं व्याघ्रापत्यगोत्रं प्रशप्तम् २८ ॥ सू० १॥ दशमस्य प्राभृतस्य षोडशं प्राभृतप्राभृतं समाप्तम् ॥ १०-१६ ॥ व्याख्या-'ता कहं ते गोत्त ।' इति 'ता' तावत् 'कह' कथं-नक्षत्राणां कानि 'गोत्ता' गोत्राणि 'ते' त्वया 'आहिया' आख्यातानि ? 'ति वएजा' इति वदेत् वदतु नक्षत्राणां गोत्राणि कथयतु हे भगवन् एवं गौतमेन पृष्टे भगवानाह—'ता' तावत् 'एएसिणं' एतेषां लोकप्रसिद्धानां खलु 'अट्ठावीसाए णक्नत्ताणं' अष्टाविंशतेर्नक्षत्राणां मध्ये 'अभिईणक्खत्ते' अभिजिन्नक्षत्रं 'मोग्गलायसगोत्ते' मुद्गलायनगोत्रं प्रज्ञप्तम् १ । 'मोग्गलायणस' इत्यत्र सकार अर्घत्वात् । एवमग्रेऽपि विज्ञेयम् । अन्यत्सर्वं सुगमं छाया गम्यं चेति न वित्रियते । ननु नक्षत्राणामपि किं गोत्राणि भवन्ति ? इत्यत्राह नक्षत्राणां स्वरूपतो न गोत्रसंभवः किन्तु गोत्रस्वरूप मेतादृशं लोकप्रसिद्धिमगमत् । गोत्रं च प्रकाशकाद्यपुरुषाभिधानतस्तदपत्यं सन्तानो गोत्रमभिधीयते, यथा कश्यपस्यापत्यं सन्तानः काश्यप इति काश्यपाभिधानं गोत्रं भवति किन्तु न चैवं स्वरूपं गोत्रमत्र नक्षत्राणां संभवति, तेषामौपपातिकजन्मत्वेनापत्यत्वासंभवात् तत इत्थं गोत्रसं
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy