SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिसूत्रे अत्र निश्चयतः पौरुषीप्रमाणप्रतिपादिका अन्यत्रोक्ता अष्टौ करणगाथाः 'पव्वे' इत्यादि प्रदर्श्यन्ते-- पव्वे पण्णरसगुणे, तिहि सहिए पोरिसीए आणयणे । छलसीइसयविभत्ते, जं लद्धं तं वियाणाहि ॥१॥ जइ होइ विसमलद्धं, दक्खिणमयणं ठविज्जनायव्वं । अह हवइ समं लद्धं, नायव्वं उत्तरं :अयणं ॥२॥ अयणगए तिहिरासी चउग्गुणे पव्वपाय भइयव्वं । जं लद्धंगुलाणि, खयवुडूढी पोरिसीए य ॥३॥ दक्षिणवुड्ढी दुपया, अंगुलया गं तु होइ नायव्वा । उत्तर अयणे हाणी, कायव्वा चउहि पाएहिं ॥४॥ सावण बहुल पडिवया, दुपया पुण पोरिसी धुवाहोइ । चत्तारि अंगुलाई, मासेणं वड्ढए तत्तो ॥५॥ इक्कत्तीसइ भागा, तिहिए पुण अंगुलस्स चत्तारि । दक्खिणअयणे वुड्ढी, जाव:उ चत्तारि उ पयाई ॥६॥ उत्तर अयणे हाणी, चउहि पायाहिं जाव दो पाया। एवं तु पोरिसीए, बुडू ढि-खया हुति नायव्वा ॥७॥ बुड्ढी बा हाणी वा, जावइया पोरिसीए दिट्ठा उ । तत्तो दिवसगएणं, जं लद्धं तुं खु अयणगयं ॥८॥ इति । छाया–पर्व पञ्चदशगुणं, तिथिसहितं पौरुष्या आनयने । षडशीतिशतविभक्तं, यल्लब्धं तद् विजानीहि ॥१॥ यदि भवति विषमं लब्धं दक्षिणमयनं स्थापयेत् ज्ञातव्यम् । अथ भवति समं लब्धं, ज्ञातव्यम् उत्तरम् अयनम् ॥२॥ अयनगतः तिथि राशि;, चतुर्गुणः पर्वपाद भक्तव्यम् । यद् लब्धम् (यानि लब्धानि) अङ्गुलानि, क्षयवृद्धिपौरुष्याश्च ॥३॥ दक्षिणे वृद्धिः द्विपदा, चतुरङ्गुलकानां तु भवति ज्ञातव्या । उत्तरे अयरे हानिः, कर्तव्या चतुर्भिः पादे ॥४॥ श्रावण बहुल प्रतिपदि, द्विपदा पुनः पौरुषी ध्रुवा भवति । चत्वारि अङ्गुलनि, मासेन वर्धते तत्तः (तस्मात्) ॥५॥ एकत्रिंशद् भागाः, तिथ्याः, पुनः अङ्गुस्य चत्वारः । दक्षिणे अयने वृद्धिः, यावत्तु चत्वारि तु पदानि ॥६॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy