SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ॥ दशमस्य प्राभृतस्य दशम. प्राभृतमाभृतम् ॥ . व्याख्यातं नवमं प्राभृतप्राभृतम् । तत्र नक्षत्राणां तारासंख्या प्रदर्शिता, अथ दशमं प्राभृतप्राभूतं व्याख्यायते, अत्र स्वस्यास्तगमनेन कति नक्षत्राणि अहोरात्रपरिसमापकतया के मासं नयन्तीति कोऽहोरात्रस्य नक्षत्ररूपो नेता ? इति नक्षत्राणां नेतृत्वं तत्तदधिकृत्य पौरुषोपरिमाणं च प्रदर्श्यते-'ता कहं ते णेया' इत्यादि । - मूलम्-ता कहं ते णेया आहिए ति वएज्जा । ता वासाणं पढमं मासं कइ णक्खनाऐति सा चत्तारि णक्खत्ता ऐति, तं जहा-उत्तरासाडा, अभीई सवणे, धणिहा । उत्तरासालाचोदस अहोरते णेइ, अभिई सत्त अहोरत्ते णेइ, सवणे अट्ठ अहोरते णेइ धणिट्टा एग अहोरतं णेश तसि च णं मासंसि चउरंगुलाए पोरिसीए छायाए सूरिए अणुपरियट्टइ । तस्स णं मासस्स चरिमे दिघसे दो पायाइं चत्तारि य अंगुलाई पोरिसी भवइ १ । ता वासाण दोच्च मासं कइ णक्खत्ता णेंति ? ता चत्तारि णक्खता ऐति, तं जहा-धणिहा, सयभिसया, पुचपोढवया । एवं एएणं अभिलावेणं जहेव जंबुद्दीवपन्नत्तीए तहेव एत्त्थंपि भाणियव्वं, तं जहा-धणिटा चोदसअहोरत्ते णेइ सयभिसया सत्त अहोरत्ते णेइ, पुवापोटबया अट्ट अहोरते णेइ, उत्तरापोटवया एग अहोरत्तं णेइ । तंसि च णं मासंसि अटुंगुलाए पोरिसीए छायाए सूरिए अणुपरियट्टइ तस्स णं मासस्स चरिमे दिवसे दो पयाइं अट्ठ अंगुलाई पोरिसी भवइ २।। ता वासाणं तइयं मासं कई णक्खत्ता णेति ? ता तिण्णि णक्खत्ता ऐति, तं जहा-उत्तरपोट्टवया, रेवई, अस्सिणी उत्तरापोटवया चोदसअहोरत्ते णेइ, रेवई पण्णरस अहोरत्ते णेड अस्सिणी एग अहोरत्तं णेइ । तंसि च णं मासंसि दुवालसंगुलाए पोरिसीए छाया सुरिए अणुपरियट्टइ । तस्स णं मासस्स चरिमे दिवसे लेहत्थाई तिण्णि पयाई पोरिसी भवइ ३। ता वासाणं चउत्थं मासं कइ णक्खत्ता ऐति ? ता तिण्णि णक्खत्ता ऐति, तं जहा-अस्सिणी, भरणी कत्तिया । अस्सिणी चउद्दस अहोरत्ते णेइ, भरणी पण्णरस अहोरत्ते णेइ, कत्तिया एगं अहोरत्तं णेइ, तसि च णं मासंसि सोलसंगुलाए पोरिसीए छायाए सरिए अणुपरियट्टइ, तस्स णं मासस्स चरिमे दिवसे तिण्णि पयाई चत्तारि अंगुलाई पोरिसी भवइ ४ ता हेमंताणं पढमं मासं कइ णक्खत्ता ऐति ? ता तिण्णि णक्खत्ता ऐति, तं जहाकत्तिया, रोहिणी, संठाणा । कत्तिया चोदसअहोरत्ते णेइ, रोहिणी पण्णरस अहो
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy