SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रशतिसूत्रे पदीममावास्यां त्रिंशन्मुहूर्त्तात्मकं मघानक्षत्रं चतुर्वि शतौ मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य सप्तचत्वारिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य पञ्चाशति सप्तषष्टि भागेषु ( २४६८।६६ व्यतीतेषु परिपूरयति । ५ । ४७/४५ अथाश्विनी ममावास्यां प्रदर्शयति- 'आसोई' इत्यादि, 'आसोई दो' आश्विनीम् आश्वि नमास भाविनीममावास्यां द्वे नक्षत्रे तद्यथा ' हत्थो चित्ता य' हस्तश्चित्रा चेति नक्षत्रद्वयं युनक्ति योगं कृत्वा समापयति । इदमपि व्यवहारत एव कथ्यते, निश्चयतस्तु तृतीयमुत्तराफाल्गुनी नक्षत्रमेयाश्विनीममावास्यां परिसमापयतीति । तत्र प्रथमामाश्विनीममावास्यां त्रिंशन्मुहूर्त्तात्मकं हस्तनक्षत्रं पञ्चविंशतौ मुहूर्त्तेषु, एकस्य च मुहूर्त्तस्य एकत्रिंशति द्वाषष्ठिभागेषु, एकस्य च ३१।३ द्वाषष्टिभागस्य त्रिषु सप्तषष्ठिभागेषु ( २५- ) गतेषु १, तथा द्वितीयामाश्विनीममावास्यां पञ्चचत्वारिंशन्मुहूर्त्तात्मकमुत्तराफाल्गुनीनक्षत्रं चतुश्चत्वारिंशति मुहूर्त्तेषु, एकस्य च मुहूर्त्तस्य चतुर्षु द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य षोडशसु सप्तषष्टिभागेषु (४४ - ६२।६७ ४ ६२ २३६ १६ ६७ ( ) व्यतिक्रान्तेषु २, तथा तृतीयामाश्विनोममावास्यां पञ्चचत्वारिंशन्मुहूर्तात्मकं तदेवोत्तराफाल्गुनीनक्षत्रं सप्तदशसु मुहूर्त्तेषु, एकस्य च मुहूर्त्तस्य एकोनचत्वारिंशति द्वाषष्टिभागेषु, ३९।२९ एकस्य द्वाषष्टिभागस्य एकोनत्रिंशति सप्तषष्टिभागेषु (१७- समाप्तेषु ३, तथा ६२।६७ चतुर्थीमाश्विनीममावास्यां त्रिंशन्मुहूर्त्तात्मकं हस्तनक्षत्रं द्वादशसु मुहूर्त्तेषु, एकस्य च मुहूर्त्तस्य सप्तदशसु द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य त्रिचत्वारिंशति सप्तषष्ठिभागेषु (१२ -- १७ ६२ ४३ ) व्यतिक्रान्तेषु ४ तथा पञ्चमीमाश्विनीममावास्यां पञ्चचत्वारिंशन्मुहूर्त्तात्मकमुत्तराफाल्गुनीनक्षत्रं त्रिंशतिमुहूर्तेषु, एकस्य च मुहूर्त्तस्य द्विपञ्चाशति द्वाषष्टिभागेषु, एकस्य च द्वाष ६७ ५२/५४ ष्टिभागस्य चतुष्पञ्चाशति सप्तषष्टिभागेषु (३०-६२।६७ ) चातिक्रान्तेषु परिसमापयति ||५|| अभ्र कार्तिक्रीममावास्यां प्रदर्शयति - 'कत्तिई' इत्यादि, 'कत्ति ' कोर्त्तिकीं कार्त्तिकमासभाविनीममावास्यां दो 'तं जहा ' द्वे नक्षत्रे तवथा – 'साई विसाहा य' स्वातिर्विशाखा च एते द्वे नक्षत्रे युङ्क्तः योगं कुरुत: । अत्रापीदं व्यवहारनयेन प्रोक्तम्, निश्चयनयेन तु तृतीयं चित्रा
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy