SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ - RIRAND HI सं. मुर्तीः समक्षेत्रम साति रेकम ३० ARRIAkollalclosorl १५ /अष्टाविंशति नक्षत्राणांभागक्षेत्र-मुहूर्तज्ञानार्थं कोष्टकम् नक्षत्रम् भागाः । क्षेत्रम अभिजित | पश्चान्दागम् भ्रवणश्य ३०/९साति धनिष्ठा | पश्चान्दागम समक्षेत्रम शतभिषक नक्तंभागम अपाधक्षेत्रम १५ पूर्वी भाद्रपदा पूर्व भागम समक्षेत्रम ३० उत्तराभाद्रपदा| उभयभागम द्वयधक्षेत्रम ४५ रेवती पश्चान्दागम समक्षेत्रम ३० धिनी पश्यान्दागम् । समक्षत्रम ३० भरणी नक्तंभागम् अपाक्षेत्रम् कृत्तिका पूर्व भागम समक्षत्रम म ३० रोहिणी उभयभागम । यधक्षेत्रम। मृगशिरः पश्चादागम् ३० आटी नक्तंभागम अपाक्षेत्रम । १पू पुनर्वसुः । उभय भागम् । यधक्षेत्रम | ४५ पुष्यम् पश्वान्दागम | समक्षेत्रम। अश्लेषा नक्तंभागम् | अपाक्षेत्रम् | मघा पूर्व भागम समक्षेत्रमः ३० पूर्वा फाल्गुनी। पूर्वभागम समक्षेत्रम उत्तराफाल्गुनी। उभयभागम् व्यर्धक्षेत्रम २० हस्तः पश्चान्दागम् समक्षेत्रम ३० चित्रा पश्चान्दागम् । समक्षत्रम । स्वातिः नक्तंभागम् । अपाधक्षेत्रम | | १५ २३ विशाखा उभयभागमद्वयधक्षेत्रम | ४५ अन्नुराधा | पश्चान्दागम | समक्षेत्रम। ३० । २५ ज्येष्ठा । नक्तंभागम् । अपाक्षेत्रम | २६ मूलम् | पूर्व भागम् | समक्षेत्रम ३० ] २७ पूर्वाषाढा | पूर्वभागम् । समक्षेत्रम। ३० । २८ उत्तराषाढा । उभय भागम् | द्वयर्धक्षेत्रम ४५ ५ ३० ३० ४५. २१ २२ ३० २४ १५
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy