SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रशतिसूत्रे ता एसि णं अट्ठावीसाए णक्खत्ताणं कयरं णक्खत्तं चत्तारि अहोरते छच्च मुहुत्ते सूरिएण सद्धिं जोयं जोएइ |१| कयरे णक्खता जेणं छ अहोरत्ते एक्कवीससुहत्ते सूरिएण सद्धिं जोयं जोएंति २। कयरे णक्खत्ता जेणं तेरस अहोरचे बारस य मुहुत्ते सूरिएण सद्धिं जो जोएंति ३ । कयरे णक्खत्ता जेणं वीसं अहोरत्ते तिन्निय मुहु सूरिएण सद्धिं जोयं जोएंति ४ । ता एएसि णं अट्ठावीसाए णवखत्ताणं तत्थ जे से क्खत्ते जेणं चत्तारि अहोरत्ते छच्च मुहुत्ते सूरिण सद्धिं जोयं जोएइ से णं अभई १| तत्थ जे ते णक्खत्ता जेणं छ अहोरत्ते एकवीसं च मुहुत्ते सूरिएण सद्धिं जोयं जो ति ते णं छ तं जहा सयभिसया १, वरणी २, अद्दा ३, अस्सेसा ४' साई ५, जेट्टा ६, २। तत्थ जे ते नक्खत्ता ते सअहोरते दुवालस य मुहुत्ते सूरिएण सद्धिं जोयं जोएंति ते णं पण्णरस तं जहा - सत्रणो १, धणिट्ठा २, पुव्वाभदवा ३, रेवई ४, अस्सिणी ५, कत्तिया ३, मग्गसिरं ७, पूसो ८, मघा९ पुव्वाफल्गुणी १० हत्थो ११, चित्ता १२, अणुराहा १३, मूलो १४, पुव्वाआसाढा १५।३ तत्थ जे ते णक्खत्ता जेणं वीस अहोरते तिष्णि य मुहुत्ते सूरिए ण सद्धिं जोयं जोएंति ते णं छतं जहा उत्तराभद्दवया १, रोहिणी २, पुणव्वसू ३, उत्तराफग्गुणी ४, विसाहा ५, उत्तरासाडा ६|४ ||०२|| २३४ छाया - तावत् एतेषां खलु अष्टाविंशतेः नक्षत्राणां अस्ति नक्षत्रं यत् खलु चत्वारि अहोरात्राणि षट् च मुहूर्त्तान् सूर्येण सार्धं योगं युनक्ति १। सन्ति नक्षत्राणि यानि खलु षड् अहोरात्रान् एकविंशतिं च मुहूर्त्तान् सूर्येण सार्धं योगं युञ्जन्ति २ | सन्ति नक्षत्राणि यानि खलु त्रयोदश अहोरात्रान् द्वादश च मुहूर्त्तान् सूर्येण सार्धं योगं युञ्जन्ति ३। सन्ति नक्षत्राणि यानि खलु विंशति अहोरात्रान् त्रीन् च मुहूर्त्तान् सूर्येण साधे योग गुञ्जन्ति ४ तावत् पतेषां खलु अष्टाविंशतेः नक्षात्राणां कतरत् नक्षत्रं यत् चतुरोऽहोरात्रान् षट् च मुहूर्त्तान् सूर्येण सार्धं योगं युनक्ति । कतराणि नक्षत्राणि यानि खलु षड् अहो - रात्राणि एकविंशति मुहूर्तान् सूर्येण सार्धं योगं युञ्जन्ति २ । कतराणि नक्षत्राणि यानि खल त्रयोदश अहोरात्रान् द्वादश च मुहूर्त्तान् सूर्येण सार्धं योगं युञ्जन्ति ३ । कतराणि नक्षत्राणि यानि खलु विंशतिम् अहोरात्रान् त्रीन् मुहूर्त्तान् सूर्येण सार्धं योगं युञ्जन्ति ४ । तवत् तेषां खलु अष्टाविंशतेः नक्षत्राणां तत्र यत्तत् नक्षत्रं यत् खलु चतुरोऽहोरात्रान् षट् च मुहूर्त्तान् सूर्येण सार्धं योगं युनक्ति तत् खलु अभिजित् १। तत्र यानि तानि नक्षाणि यानि खलु षड् अहोरात्रान् पकविशति च मुहूर्त्तान् सूर्येण सार्धं योगं युजन्ति तानि खलु षट् तद्यथा - शतभिषक् १, भरणी २, आर्द्रा ३, अश्लेषा ४, स्वातिः ५ ज्येष्ठा ६, तत्र यानि तानि नक्षत्राणि त्रयोदश अहोरागन् द्वादश च मुहूर्त्तान् सूर्येण सार्धं योगं युञ्जन्ति तानि खलु पञ्चदश तयथा-श्रवणः १, धनिष्ठा २, पूर्वाभाद्रपदा३, रेवती ४, अश्विनी ५, कृत्तिका ६, मृगशिरः ७, पुष्यम् ८, मघा ९, पूर्वाफाल्गुनी, हस्तः ११,
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy