SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ ॥ अथ षष्ठं प्राभृतं प्रारभ्यते ॥ व्याख्यातं पश्चमं प्राभृतम् तत्र सूर्यस्य लेश्याप्रतिघातः प्रोक्तः । साम्प्रतं षष्ठं व्याख्यायते, तस्य चायमर्थाधिकारः-'कहं ते ओयसंठिई' कथं ते ओजः संस्थितिः, इति पूर्वप्रतिज्ञात-विषयं विवृण्वन् आदिमं सूत्रमाह-'ता कहं ते ओयसंठिई' इत्यादि । मूलम्-ता कहं ते ओयसठिई आहिया ति वएज्जा, तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पण्णत्ताओ, तंजहा-तत्थेगे एवमाहंसु ता अणुसममेव सूरियस्सोया अण्णा उप्पज्जइ, अण्णा अवेइ, एगे एवमाहेसु । १। एगेपुण एवमाहंसु ता अणुमुहुत्तमेव सूरियस्स ओया अण्णा उप्पज्जई अण्णा अवेइ, एगे एवमासु । २ । एवं एएणं अभिळावेण-ता अणुराइंदियमेव । ३ ! ता अणुपक्खमेव । ४। ता अणुमासमेव । ५। ता अणुउउमेव । ६। ता अणु अयणमेव । ७। ता अणुसंवच्छरमेव । ८। ता अणु जुगमेव ।९। ता अणुवाससयमेव । १० । ता अणुवाससहस्समेव । ११। ता अणु वाससयसहस्समेव । १२। ता अणुपुत्वमेव । १३। ता अणुपुव्वसयमेव । १४ । ता अणुपुब्बसहस्समेव । १५ । ता अणुपुत्वसयसहस्समेव । १६। ता अणुपलिओवममेव । १७ । ता अणुपलिओवमसयमेव । १८ । ता अणुपलिओवमसहस्समेव । १९ । ता अणुपलिओवमसयसहस्समेव । २० । ता अणुसागरोवममेव । २१। ता अणुसागरोवम सयमेव । २२। ता अणुसागरोवमसहस्समेव । २३ । ता अणुसागरोवमसयसहस्समेव । २४ । एगे एबमाइंसु-ता अणुउस्सप्पिणि ओसप्पिणिमेव सूरियस्स ओया अण्णा उप्पज्जइ अण्णा अवेइ, एगे एवमाइंसु । २५।। वयं पुण एवं वयामो-ता तीसं तीसं मुहुत्ते सूरियस्स ओया अवडिया भवइ, तेण परं सूरियस्स ओया अणवट्ठिया भवइ । छम्मासे सूरिए ओयं णिबुड्ढेइ, छम्मासे सरिए ओयं अभिवुड्ढेइ । णिक्खममाणे सूरिए देसं णिव्वुड्ढेइ, पविसमाणे सुरिए देसं अभिवुड्ढेइ । तत्थ को हेऊ ! तिवएज्जा, ता अयण्णं जंबुद्दीवे दीवे जाव परिक्खेवेणं पण्णत्ते । ता जया णं सूरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ जहणिया दुवालसमुहुत्ता राई भवइ । से णिक्खममाणे सूरिए णवं संवच्छरं अयमाणे पढमंसि अहोरत्तसि अभितराणंतरं मंडलं उवसंकमित्ता चारं चरइ । ता जया णं सूरिए अभितराणंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं एगेणं राइदिएणं एगं भागं ओयाए दिवसखित्तस्स णिव्वुड्डित्ता रयणिखित्तस्स अभिवइढित्ता चारं चरइ, मंडलं अट्ठारसहिं तीसेहिं सएहिं छित्ता,
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy