________________
४२
राजप्रश्नीयसूत्रे 'तएणसे' इत्यादि।
टीका-ततःखलु स जितशत्रू राजा चित्रस्य सारथेः सकाशात् पदेशिराजप्रेषित तद् महार्थ यावत् पाभृत प्रतीच्छतिगृहाति, चित्र सारथिं सकार यति-कुशलप्रश्नादिना, सम्मानयति आसनप्रदानेन, ततस्तं पति विसर्जयति विश्रामार्थ संप्रेषयति, तथाच राजमार्गावगाढ राजमार्गसमीपस्थितम आवासंगृहं तस्य तस्मै ददाति । अत्र सम्बन्धसामान्ये षष्ठी। ततः खलु स चित्र: सारथिः जितशणा राजा विसर्जितः सन् तस्य जितशत्रू राज्ञः अन्तिकात प्रतिनिष्क्रमति-निर्गच्छति, यव बाह्या उपस्थानशाला, यत्र व चातघण्टः अश्वरथः तत्रव उपागच्छति, उपागत्य चातुर्घण्टम् अश्वरथं दूरीहति अरोहति, श्रावस्त्या नगर्या मध्यमध्येन यत्र व राजमार्गावगाढ-आवासः, तत्र व उपागच्छति, तुरगान् निगृह्णाति-निरुणद्धि, निगृह्य रथं स्थापयति, स्थापयित्वा रथात् प्रत्यवरोहति अवतरति । ततः स्नातः कृतस्नानः कृतबलिकर्मा-स्नाने कृते पशुपक्ष्याद्यर्थ कृतान्नभागः, कृतकौतुकमङ्गलप्रायश्चित्तःकृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानि दुःस्वप्नादि विघातार्थमवश्यकरणी यत्वाद् येन स तथा, तत्र-कौनुकानि-मपीतिलकानि, मङ्गलानि तुसिद्धार्थ सषपदध्यक्षतदूर्वाश्रादीनि । तथा शुद्धपावेश्यानि-राजसभापवेशार्हाणि मङ्गल्यानिम्माङ्गलिकानि वस्त्राणि प्रवरपरिहित: यथारीतिपरिघृतः अल्पमहर्घाभरणालङ्कतशरीर:-अल्पानिस्तोकभाराणि यानि महा_णि बहुमूल्यानि आम रणानि त: अलङ्कृत-सुशोभितं शरीरं यस्य सः, तथा जिमितभुक्तोत्तरा. गतः जिमित: कृतभोजनः, सचासौ भुक्तोत्तरागत भोजनोत्तरकालम् उपवे. शनस्थाने समागतश्चेति तथाभूतोऽपि च खलु सन् पूर्वापराङ्गकालसमये पूर्व वासौ अपराह्नश्चेति पूर्वापराह्नः, स एव कालसमय:-कालोपलक्षितः समयस्तस्मिन्-दिवसस्य तृतीये पहरे गान्धर्वे श्व-गीतैश्च नाटकैश्च उपनत्ययुक्त बनाया गया वह चित्र सारथि (इट्टे सद्द-फरिस-रस-रूव-गंधे पंचविहे माणुस्सए कामभोगे पञ्चणुभवमाणे विहरइ ) इष्ट-अभिलषित-शब्द, स्पर्श रस, रूप गध इन पांच प्रकार के मनुष्यभव संबंधी कामभागों को अनुभवित करने लगा। टीकार्थ इसका स्पष्टहै ॥ १०६ ॥ शयेतो, वारवार वासयु४त मनायो ते चित्र साथि (इढे सद-फरिस-रसख्व-गघे पंचविहे माणुस्सए कामभोगे पञ्चणुभवमाणे विहरइ) 2-मलि. લષિત–શબ્દ, સ્પર્શ, રસ, રૂપ, ગંધ આ પાંચ જાતના મનુષ્યભવ સંબંધી કામ ભોગોને ભેગવવા લાગ્યું. ટીકાર્થ –આ સૂત્રને સ્પષ્ટ છે. ૧૦૬
શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨