________________
सुबोधिनी टीका. सू. १०५ सूर्याभदेवस्य पूर्व भवजीवप्रदेशिराजवर्णनम् ३३ मध्येन व्यतिव्रजन् यत्रैव स्वक गृह तत्रैव उपागच्छति, उपागत्य तत् महाथै यावत् पाभूत स्थापयति, स्थापयित्वा कौटुम्बिकपुरुषान् =भृत्यपुरुषान् शब्द यति, शब्दथित्वा एवं वक्ष्यमाणप्रकारेण अवादीत् उक्तवान्-भो देवानुप्रियाः! यूयं क्षिप्रमेव-शीघ्रमेव सच्छत्र यावत्-यावत्पदेन-सध्वज सघण्ट' सपतार्फ सतोरणवरं सनन्दिघोष सकिङ्किणीहेमजालपरिक्षिप्त हैमवतचित्रतिनिशकनकनियुक्तदारुक सुसंपिनद्धचक्रमण्डलधुराकं कालायससुकृतनेमियन्त्रकर्माणम् आकीर्ण वरतुरगसुसंप्रयुक्त कुशलनरच्छेकसारथि सुसंपरिगृहीतं शरशतद्वात्रिंशत्तूणपरिमण्डितं सकङ्कटावतंसकं सचापप्रहरणावरणभृतयोधयुद्धसज्जम् इति संग्राह्यम्, अर्थस्त्वेषां पदानां त्रिषष्टितमसूत्रतो द्वितीयाविभक्तिव्यत्ययेना. उसने उस महाप्रयोजन साधक यावत् प्राभृत को रख दिया, रखकरके फिर उसने नौकरचाकररूप कौटुम्बिक पुरुषों को बुलाया, बुलाकर उसने उस प्रकार कहा-हे देवानुप्रियो ! आपलोग शोघ्र ही छत्रसहित यावत्-ध्वजासहित, घण्टासहित, पताकासहित, उतमतोरणसहित, नन्दिघोषसहित, किङ्किणीसहित, इत्यादि ६२वें मूत्रोक्त विशेषणों से सहित रथको उपस्थित करो-६२वें सूत्र में उक्त पाठ जो यहां यावत् शब्द से गृहीत हुआ है द्वितीयाविभक्ति का व्यत्यय करके लिया गया है सो इस प्रकार से है___सध्वज, सघण्ट, सपताक, सतोरणवरं, सनन्दिघोषं, सकिङ्किणो हेमजालपरिक्षिप्त, हैमवतचित्रतिनिशकन कनियुक्तदारुक, सुसंपिनिद्धचक्र मण्डलधुराक, कालायससुकृतनेमियन्त्रकर्माणम्, आकीर्ण वरतुरगसुसंपयुक्त कुशलनरच्छेकसारथिसुसंपरिगृहीतं, शरशतद्वात्रिंशत णपरिमंडित, सकङ्कटाबतंसक, सचापप्रहरणावरणभृतयोधयुद्धसज्ज" इस समस्त पाठका अर्थ મહાજન સાધક યાવત્ ભેટને મૂકી દીધી. મૂકીને તેણે નેકર-ચાકર વગેરે કોટુંબિક પુરુષને બેલાવ્યા. અને બોલાવીને તેમને આ પ્રમાણે કહ્યું- હે દેવાનુપ્રિયે ! તમે સૌ સત્વરે છત્રયુકત યાવત્ ધ્વજા સહિત, ઘંટા સહિત વગેરે ૬૨ માં સૂત્રોક્ત વિશેષણોથી યુકત રથને ઉપસ્થિત કરે. ૬૨ માં સૂત્રને પાઠ જે અહીં યાવત શબ્દ વડે ગૃહીત થયેલ છે તે બીજી વિભક્તિને વ્યત્યય (વ્યતિક્રમ) કરીને ગ્રહણ કરાવે છે તે मा प्रमाणे छ
"संध्वजं सघण्टं, सपताकं, सतोरण वरं. सनन्दिघोषं, सकिङ्किणीहेम. जालपरिक्षिप्त, हैमवतचित्रतिनिशकनकनियुक्तदारुकं, सुसंपिनिद्धचक्रमण्डलधुराकं, कालायससुकृतनेमियन्त्रकर्माणम् आकीर्ण वरतुर गमुसंप्रयुक्त, कुशलनरच्छेफसाथिसुसंपरिगृहीत. शरशतद्वात्रिंशत णपरिमंडितं, सकङ्कटा वतसकं, सचावग्रहरणावरणभूतयोधयुद्धसज्ज" मा पानो म २ प्रमाणे छ
શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨