SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ ४४० राजप्रश्नीयसूत्रे त्तरेण चारित्रेण अनुत्तरेण आलयेन-सीपशुपण्डकादिरहितवसतिसेवनेन, अनुतरेण विहारेण-विचरणेन, अनुत्तरेण आजवेन-सारल्येन, अनुत्तरेण मार्दवेन-मृदुत्वेन, अनुत्तरेण-लाघवेन द्रव्यतोऽल्पोपकरणरूपेण, भावतः-कषायतनुत्वरूपेण, अनुत्तरया क्षान्त्या-क्षमागुणेन, अनुत्तरया गुप्त्या-मनोवाकायगुप्त्या अनुत्तरया मुक्त्वा निर्लोभतया, अनुत्तरेण सर्वसंयमसुचरिततपः फलनिर्वाणमार्गेण-सर्वसंयमस्य सर्वथा मनोवाकायानां निरोधस्य, तथा सुचरितस्य-आशंसादिदोषरहितस्य तपसो यत्फलं निर्वाणं-निर्वाणरूप फलं तस्य मार्गेण आत्मानं भावयमानस्य अनन्तम्-निररबसानम् अनुत्तरम्-सर्वोत्कृष्टं कृत्स्नं-सकलं, प्रतिपूर्ण-निश्शेपं, निरावरणम्-आवरणवर्जितम्, निर्व्याघातम्-अव्याहतम् केवलव ज्ञानदर्शनं-केवलं-सौंत्कृष्टत्वात् सहायवर्जितम् अतएव वरं-श्रेष्ठं यद् ज्ञानदर्शन तत्-केवलज्ञानं केवल दर्शनं च समु पत्स्यते । ततः खलु स भगवान् अर्हन जिनः केवली भविष्यति, तथा सोऽनगारः सदेवमनुजासुरस्य लोकस्य पर्यायं ज्ञास्यति, तद्यथा-आगति-देवलोका निखद्य स्थान से-पशु पण्डकादि वर्जित वसति के सेवन से-अनुत्तर विहार से अनुत्तर आर्जव से-सरलता से अनुत्तर अल्पोपकरणरूप द्रव्य से, एवं-कषाय तनूकरणरूप भाव से-अनुत्तरक्षमागुण से -अनुत्तरगुप्ति से अनुत्तर निर्लोभतारूप मुक्ति से अनुत्तर सर्वसंयम के-मन वचन काय केविरोध के तथा-सुचरित-आशंसादि दोष रहित तप के निर्वाणरूप फलके मार्ग से आत्मा को भावित करने से अनन्त निर्जरा से उभयलोक की भावना रहित मोक्षामार्ग से आत्मा को भावित करने से अनुत्तर, सर्वोत्कृष्ट, कृत्स्न-सकल, पतिपूर्ण, आचरण वर्जित, और-अव्याहत एसा सर्वोत्कृष्ट होने से सहायवर्जित, अतएव-श्रेष्ठ केवलज्ञान और केवलदर्शन को प्राप्त करेंगे, तब-वे भगवान् अर्हन् जिन केवली हो जावेगे, तथा सदेव मनुजासुर लोककी पर्याय का ज्ञाता हो जावेंगे, तथा वे आगति को-देवलोकादि से मनुष्य गति આલાપથી, પશુપડકાદિ વર્જિત વસતિકાના સેવનથી, અનુત્તર વિહારથી, અનુત્તર આર્જવથી, સરલતાથી. અનુત્તર અપકરણરૂપ દ્રવ્યથી અને કષાય તનુકરણરૂપ ભાવથી અનુત્તર ક્ષમાગુણથી અનુત્તર ગુપ્તિથી અનુત્તર નિર્લોભતારૂપ મુકિતથી. અનુત્તર સર્વ સંયમથી. મન વચન કાયના વિરાધના તેમજ સુચરિત-આશંસાદિ દેષરહિત તેમના નિર્વાણરૂપ ફળના માર્ગથી આત્માને ભાવિત કરવાથી. અનંત નિરવસાન, અનુત્તર, સર્વોત્કૃષ્ટ, કૃત્ન સકલ. પ્રતિ પૂર્ણ. આવરણ વર્જિત અને અવ્યાહત એવા સંકષ્ટ હોવાથી સહાય વર્જિત એથી શ્રેષ્ઠ કેવળજ્ઞાન અને કેવળદર્શનને પ્રાપ્ત કરશે. ત્યારે તે ભગવાન અહંન જિન કેવલી જઈ જશે, તથા સદેવ મનુજાસુરલોકની શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy