________________
सुबोधिनी टीका स. १७० सूर्याभदेवस्य पूर्वभवजीवप्रदेशिराजवर्णनम् ४०९ धातुपाकं ६५ सूत्रखेलं ६६ वर्तखेलं ६७ नालिकाखेलं ६८ पत्रच्छेद्य ६९, कटकच्छेद्यं ७० सजीवनिर्जीव ७१ शकुनरुतम् ७२, इति ॥ सू० १७० ॥
टीका-'तए णं तं दढपइण्णं' इत्यादि-ततः खलु तं दृढप्रतिज्ञ दारकम् अम्बा-पितरो-तन्माता-पितरौ, सातिरेकाष्टवर्ष जातकंसंजातकिञ्चिदधिकाष्टवर्ष कं ज्ञात्वा-परिभाव्य शोभने तिथिकरणनक्षत्रमुहूर्ते-तिथिश्च करणं च नक्षत्रं च मुहूर्त चेत्येतेषां समाहारः तिथिकरणनक्षत्रमुहूर्त, तत्र शोभनशब्दस्य सर्वत्र सम्बन्धात् शोभनायां तिथौ-नन्दा जया पूर्णारूपायां, शोभने करणे-स्थिरसंज्ञके, शोभने नक्षत्रे-विद्याऽध्ययनयोग्ये ज्ञानवृद्धिकारके मूगशीर्षाऽऽ पुष्यः-अश्लेषा-मूल, पूर्वाफाल्गुनी,-पूर्वाषाढा,-पूर्वाभाद्रपद,हस्त-चित्रा-रूपे नक्षत्रदशकेऽन्यतमे-शोभने मुहूर्ते-शुभायां वेलायां स्नातं-कृत स्नानं कृतबलिकर्माणं-काकादिभ्यः कृतान्नभागं कृतकौतुकमङ्गलप्रायश्चित्तं-कृतानि-,म्पादितानि कौतुकानि-मपीतिलकादीनि मङ्गलानि-मङ्गलविधायकानि दध्यक्षतादीनि तान्येव प्रायश्चित्तानि-दुःस्वप्नादि विधातार्थमवश्यकरणीयत्वात् प्राय
सुवर्णपाक-मणिपाक-धातुषाक-सूत्रखेल वर्त्तखेल-नालिकाखेल-पत्रच्छेद्य. 'कडग च्छेज्ज-सजीवनिज्जीवं-सउणरुयं-७२-त्ति-' कटकच्छेद्य सजीवनिर्जीव-और शकुनरुत.७२।
टीकार्थ-जब दढप्रतिज्ञ दारक आठ वर्ष से अधिक वय का हो जावेगा-तब उसके मातापिता उसे शुभ तिथि में-नन्दा-जया-पूर्णारूप तिथि में, शुभकरण में-स्थिरनामके शुभकरण में, तथा-विद्याध्यनयोग्य-ज्ञानवृद्धिकारक मृगशीर्वा-आर्द्रा-पुष्य-अश्लेषा-मूल-फाल्गूनी-पूर्वापाढा-पूर्वाभाद्रपद-हस्त-और चित्रा रूप नक्षत्र दशकमें, और शुभवेलामें कलाचार्य के पास ले जायेंगे। इसके पहले बे उस बालक को स्नान करावेंगे, बायस -काक आदिकों को देने के लिये उससे अन्न का विभाग कराकर वितरित करावेंगे. वह मषी तिलक आदि रूप कौतुक को तथा-दुःस्वप्न आदिरूप अमंगल के विघातक होने से अवश्य करणीय ऐसे दध्यक्षतादिरूप प्रायश्चित्तको करेगा. और फिर वह समस्त मेस. नासि गेल पत्र-छे"कडगच्छेज्ज सजीवनिज्जीवं सउणरुयं ७२ तिं કટકછે. સજીવનિજીક અને શકુન રૂત ૭૨.
ટીકાર્થ –જ્યારે દઢપ્રતિજ્ઞદારક આઠ વર્ષ કરતાં મોટે થઈ જશે ત્યારે તેના માતાપિતા તેને શુભૂતિથિમાં નંદા જ્યા પૂર્ણરૂપ તિથિમાં, શુભકરણમાં, સ્થિર નામના શુભકરણમાં, તથા વિદ્યાધ્યયન ગ્ય જ્ઞાનવૃદ્ધિકારક મૃગશીર્ષા-આદ્ર પુષ્ય અશ્વોઢા મૂલ-પૂર્વાફાલ્ગની પૂર્વાષાઢા પૂર્વાભાદ્રપદ હસ્ત અને ચિત્રા એ નક્ષત્રદશકમાં અને શુભવેલામાં લાચાર્યની પાસે લઈ જશે. અને પહેલાં તેઓ તે બાળકને સ્નાન કરાવશે, વાયસ વગેરેને આપવા માટે તેની પાસેથી અન્નવિભાગ કરાવીને વિતરિત કરશે. તે મલીતિલક વગેરે રૂપ કૌતુકને તેમજ :ખસ્વપ્ન વગેરે રૂપ અનંગલના વિધાતક હોવાથી અવશ્યકરણીય એવા દધ્યક્ષતાદિ રૂપ પ્રાયશ્ચિત્તને કરશે અને
શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨