SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू. १६९ सूर्याभदेवस्य अगामिभववर्णनम् ४०७ नेष्यतः। ततः खलु स कलाऽऽचार्यः तं दृढप्रतिज्ञं दारकं लेखादिका गणितप्रधानाः शकुनरुतपर्यवसाना: द्वासप्तति कलाः सूत्रतश्च अर्थतश्च करणतश्च शिक्षयिष्यति च साधयिप्यति च, तद्यथा-लेखं १, गणितं २, रूपं ३, नाटयं ४, गीतं ५, वादितं ६, स्वरगतं ७ पुष्करगतं ८, समतालं ९, द्यूतं १९, जनवादं ११, पाशकम् १२, अष्टापदं १३, पौरकृत्यं १४, दकमृत्तिकाम् १५, अन्नविधि १६, पानविधि १७, वस्त्रविधि १८, विलेपनविधिं १९, शयनविधिम् २०, आर्या २२, प्रहेलिका २२, मागघिका २३, निद्रायिकां २४, गाथां २५, चार्य के पास भेजेंगे। “ तए णं से कलायरिए तं दढपइण्णं दारगं लेहाइयाओ गणितपहाणाओ सउणरुयपज्जवसाणाओ वाबत्तरि कलाओ सुत्तओ य अत्थओ य गंथओ य करणओ य सिक्नावेहिइ य सेहावेहिइ य-" वह कलाचार्य उस दृढप्रतिज्ञ दारक को लेखादिक गणित प्रधान कलासे लेकर शकुनरूत तक की ७२ कलाओं को सूत्र-अर्थ और-तदुभय, एवं-करणरूप सिखावेगा, एवं इन्हें सिद्ध भी करावेगा, "तं जहा-लेहं १ गणितं २ रूवं ३ नर्से ४ गीयं५-बाइयं-६ सरगयं-७ पुक्खरगयं-८ समतालं-९-" वे वहत्तरकला इस प्रकार से हैं लेखन-१ गणित-२ रूप-३ नाटय-४ गीत-९ वादित्र-७ स्वरगत-७ पुष्करगत-८ समताल-९ “जूयं-" द्यूत -१० "जणवायं-" जनवाद-११ "पासगं" षाशक-"अट्ठावय." अष्टापद-"पोरेवञ्च-" पौरकृत्य-"दगमट्टियं-" दकमृत्तिका- "अन्नविहि" अन्नविधि-पाणविहि-पानविधि-वत्थविहि' वस्त्रविधि 'चिलेवण विहि-' विलेपनविधि-'सयणविहिं-' शयनविधि-'अजं-' आर्या-'पहेलियं' प्रहेलिका-'मागहियं-' मागधिका-णिदाइयं-' निद्रायिका-'गाहं.' गाथा-गीइयं-' मे।सशे, 'तए णं से कलायरिए त दढपइण्ण दारगं लेहाइयाओ गणियप्पहाणाओ सउणरुयप्पज्जवसाणाओ वावत्तरि कलाओ सुत्तओय अथओय गंथओय करणओय सिक्खावेहिइय सेहावेहिइय' ते सायाय" ते दृढप्रतिज्ञा२४ने मा६ि४ शित પ્રધાન કલાથી માંડીને શકુનરૂત સુધીની ૭૨ કલાઓને સૂત્ર અર્થ અને તદુભા भने ४२६५३५थी २५१. मने मेमने सिद्ध ५५५ ४२।१२. 'तं जहा लेह १; गणियं २, रूवं ३, नटुं ४, गीयं ५, वाइयं ६, सरगयं ७, पुनरगयं ८, समतालं ૨, તે ૭૨ કલાએ આ પ્રમાણે છે લેખન ૧, ગણિત ૨, ૫ ૩, નાટ્ય ૪, ગીત ५, पात्रि ६, ८१२॥ ७, ५४२ गत ८, समतात, 'जूयं' धूत १० जणवायं' नपा ११, ‘पासगं' ५२४, ‘अट्टावयं' ५४.५४ ‘पोरेवच' पौरकृत्य 'दगमट्टियं' भृत्तिा , 'अन्नविहिं ' मन्नविधि, 'पाणविहि' पानविधि ‘वत्थविहि' पविधि, 'विलेवणविहिं ' विपनविधि, 'सयणविहि' शयनविधि, 'अज्ज' आर्या, 'पहेलियं' प्रतिशत, 'मागहियं' माणधि, णिद्दाइय' निद्राया, 'गाह' था, गीइयं जाति, શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy