________________
राजप्रश्नीयसूत्रे
---
उपार्जिता ? कथ = केन प्रकारेण प्राप्ता= उपार्जिता सती स्वायत्ती भूता! कथं = केन हेतुना अभिसमन्वागता अभिमुख्येन सम्=साङ्गत्येन अनु=पश्चात्स्वायत्ती भवनानन्तरम् आगता = भोग्यतामुपगता ?, तथा-सा दिव्या देवद्युतिः = देवसम्बन्धिनी शरीराभरणादिकान्तिः कथं लब्धा ? कथं प्राप्ता ? कथम् अभिसमन्वागता ?, तथा - पूर्व भवे = पूर्व जन्मनि स कः = कि जातीय आसीत् ? किन्नामको वास आसीत् ? किं गोत्र := गोत्रेण वा स क आसीत् ? तथा-कलमस्मिन् वा ग्रामे वृत्तिवेष्टिते नगरे अष्टादशकरवर्जिते, निगमे प्रभूततर - बणि जननिवासस्थाने राजधान्याम् = राज्ञो निवासोपलक्षिते स्थाने वा खेटेधूलिमाकारपरिवेष्टिते, कर्ब टे - क्षुल्लपाकारपरिवेष्टिते, मडम्बे - साईक्रोशद्वयान्त: ग्रामान्तररहिते, पत्तने, जलमार्ग युक्ते स्थाने, द्रोणमुखे - जलस्थलमार्गोपेते जननिवासे आकरे = सुवर्ण रत्नाद्युत्पत्तिस्थाने, आश्रमे तापसनिवासस्थाने, सवाहे - कृषीवलेपन्यरक्षार्थ निर्मिते दुर्गभूमिस्थाने, सन्निवेशे-समागतसा र्थवाहादिनिवासस्थाने, किं वा अभयदानसुपात्रदान करुणादानादिकं दत्त्वा, किंवा आचामाम्लादितपस्सु अन्यसमयेऽपि च अरसविरसादिक भुसवा, किं वा - पौषधप्रतिक्रमणप्रमार्जनादिक कृत्वा, किं वा - शीलादिकं समाचर्य = विधाय, कस्य वा तथारूपस्य श्रमणस्य = निर्ग्रन्थसाधो व माहनस्य = द्वादशव्रतधारिश्रावकस्य वा अन्तिके= समीपे एकमपि आर्य म्=आर्य संम्बन्धिकंतीर्थकर प्रतिपादितमित्यर्थः, सुवचन = पापनिवृत्तिरूपं निरवद्यवचनं श्रुत्वा = आकर्ण्य, निशम्य = तद्वाक्यमादेयतया हृद्यवधार्य सूर्याभेण देवेन सा दिव्या देवर्द्धि दिव्या देवद्युतिर्लब्धा प्राप्ता अभिसमन्वागता ? इति ।। सू. ९८ मूलम् – 'गोयमाई' समणे भगवं महावीरे भगवं गोयमं आमंतेचा एवं वयासी
४
•
-
एवं खलु गोयमा ! ते कालेणं तेणं समएणं इहेव जंबूद्दीवे दीवे भार वासे के अद्वे नामे जणवए होत्था, रिद्धत्थिमियसमिद्धे । तत्थ णं
धारण करके इस सूर्याभदेव ने वह दिव्य देवर्द्धि, दिव्य देवद्युति उपार्जित कि हैं ? अपने आधीन की है ? और अपने भोग के योग्य बनाई है ? ॥ टीकार्थ इसका स्पष्ट है ।। सू० ९८ ॥
દેયરૂપથી સ્વીકારીને હૃદયમાં ધારણ કરીને સૂર્યાભદેષે તે દિવ્ય દેવદ્ધિ દિવ્ય દેવવ્રુતિ મેળવી છે ? પેાતાને આધીન બનાવી છે? અને પેાતાના માટે ભાગ ચગ્ય जनावी छे.” टीअर्थ:-मानो स्पष्ट छे ॥ ७८ ॥
શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૨