________________
॥ श्री वीतरागाय नमः ॥ श्री-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलाल व्रतिविरचितया सुबोधिन्याख्यया व्याख्यया
__समलकृतम् श्री राजप्रश्नीयसूत्रम्
(द्वितीयो भागः ) गौतमस्वामी पुनः पृच्छतिमूलम्-सूरियाभेणं भंते ! देवेणं सा दिव्वा देविडसा दिव्वा देव ज्जुई किण्णा लद्धा? किण्णा पत्ता ? किण्णा अभिसमन्नागया?, पुव्व. भवे के आसी? किं नामए वा किं गोत्ते वा? कयरंसि वा गामंसि वा नगरंसि वा निगमंसि वा रायहाणीए वा खेडंसि वा कब्बडंसि वा मडंबंसि वा पट्टणंसि वा दोणमुहंसि वा आगरंसि वा आसमंसि वा सवाह सि वा संनिवेसंसि वा किंवा, दच्चा, कि वा भोच्चा, किंवा किच्चा, किं वा समायरित्ता कस्स वा तहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सुच्चा निसम्म सूरियाभेणं देवेणं सा दिव्वा देविडि दिव्वा देवजुई लद्धा पत्ता अभिसमण्णागया ? ॥ सू० ९८ ॥
छाया-सूर्याभेण भदन्त ! देवेन सा दिव्या देवद्धिः सा दिव्या देव. द्युतिः कथं लब्धा कथं प्राप्ता कथम् अभिसमन्वागता ? पूर्व भवे क आसात् ?
'मुरियाभेणं भंते ! देवेण सा दिव्या देविङ्की सा दिव्वा इत्यादि ।
सूत्रार्थ-(सूरियाभेणं भते! देवेण सा दिव्वा देविडैि सा दिवा देवज्जुई किण्णा लद्धा ? किण्णा पत्ता, किण्णा अभिसमन्नागया ?) हे भदन्त!
सूरियाभेण भते ! देवेण सा दिव्वा देविड्ी सा दिव्वा' इत्यादि
सूत्रार्थ-(सूरियाभेण भते ! देवेणसा दिव्या देविढी सा दिव्यो देवज्जुई किण्णा लद्धा ? किण्णा पत्ता, किण्णा अभिसमन्नागया ?) महत !
શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨